SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie चैत्यानुपूर्वीति-उक्तञ्च 18 समस्तचैत्य"चउविहसंघजुए हि, गीयवाईयसुरहिनाएणं । धयधूवमहमहेणं, जिणं बंदई चेइपरिवाडिए॥१॥” इति।। तत्फलश्चैवमुक्तम् समग्रमुनि"पजुसवणपन्चे जो, जिणं वंदेई चेइपरिवाडिए । सो लहई सुरलोए, इंदत्तं तहा मणुअलोए॥१॥” इति। वन्दनकरततोऽखिलसाधुवन्दनैवैयावृत्त्यादिकैश्चाऽत्र शासनशोभा कर्तव्या। उक्तश्च णीयत्वस्थ "तह पोसहसालाए, आगच्छेइ मुणिजणं च वंदेई । पभावणसासणसोहा, कायवा सम्मदिट्ठीहिं ॥१॥” इति। | तत्फलस्य तत्फलश्चैवमुक्तम् चाधिकारः "जो वंदद भत्तीए, साहणं पज्जुवासणंच जो कुणइ। पजुसणपवागए, विमाणियत्तं तु सो (नरो) लहइ ॥१॥” इति। दीनानाथेभ्यश्श्राद्धरनुकम्पादानमपि कर्तव्यं शासनप्रभावनाङ्गत्वाजिनाचरितत्वाद्वा, महाव्रतानुपालनवत् । एतेन दीनादीनामसंयतत्वात्तदानं न युक्तं दोषपोषकत्वादित्यारेकाऽपि निरस्ता शुभपरिणामभावात्, संयतेभ्यः पुनर्जानादिगुणरत्नभाजनमेत इति सत्पात्रबुद्ध्या दानं कर्तव्यमिति । उक्तश्च १ चतुर्विधसङ्घयुतो हि गीतवादित्रसुरभिनादेन । धजधूपमहमहेन जिनं वन्दते चैत्यपरिपाट्या ॥१॥ २ पर्युषणपर्वणि यो जिनं वन्दते चैत्यपरिपाट्या । स लभते सुरलोक इन्द्रत्वं तथा मनुजलोके ॥१॥ ३ तथा पौषधशालायामागच्छति मुनिजनश्च वन्दते । प्रभावना शासनशोभा कर्तव्या सम्यग्दृष्टिभिः ॥१॥ ४ यो वन्दते भक्त्या साधूनां पर्युपासनं च यः करोति । पर्युषणपर्वण्यागते चैमानिकत्वं तु स (नरो) लभते ॥१॥ श्रीपयु०६ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy