SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां श्रीर्ययशोनृपरष्टान्तोपवर्णनम् । कभूपालविशाहतुभूता-योध्यानानामघराशिहा ॥२२॥ KAKKARNAGARIES जिनेन्द्रजन्मादिपवित्रतीर्थ-भूता जनानामघराशिहन्त्री। सम्यक्त्वसंवर्द्धनहेतुभूता-ऽयोध्या पुरी वैरिगणैरयोध्या ॥२॥ युग्मम् । अनेकभूपालविशालमौलि-कोटीररत्नाश्चितपादपद्मः। वर्वति तस्यां धृतसत्प्रतिज्ञो, वीरव्रतः सूर्ययशा नृपालः॥३॥ अभूत्तदीया रमणीललाम-भूता जयश्रीललनाऽतिहृद्या । विद्याधरी सर्वगुणा च राधा-वेधेन प्राप्ता कुलजा मनोज्ञा ॥४॥ पतिव्रता शीलधना विवेक-धामा प्रियप्रेमरता सुधर्मा । जिनेन्द्रपूजाभिरता सदैव, व्रतोद्यता सत्यप्रियंवदा च ॥५॥ नरेन्द्रचित्तानुगता कुलीना, वदान्यचित्ता विमलस्वभावा । मुनीश्वराणां प्रतिलम्भने द्राक, कृतादरा सत्त्वदयावती च ॥६॥ त्रिंशत्सहस्राणि पराण्यथाऽस्य, कलत्रभूतानि नृपस्य चाऽऽसन् । याभिः समं सूर्ययशा महीपो, गार्हस्थ्यकृत्यं विधिवद्वितेने ॥७॥ युगादिनाथाय च राज्यकाले, शक्रेण साक्षादुपढौकितं यत् । तदेव दधे मुकुट मनोज्ञं, चक्रीश्वरः श्रीभरतोऽपि शीर्षे ॥८॥ SASSASSASSASSASAK शसहस्राणि पराण महीपो, गार्हस्थ्याक्षादुपदीकितं For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy