________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुतिः । तदेव तस्य साधनं भवति प्रतिवादिनम दूषणमिति । यदा तु वादिमा प्रमाणाभासमुक्त पतिवादिना तथैवोद्भावितं वादिना चापरिहतं तदा तदादिनः साधनाभासो भवति प्रतिवादिनश्च भूषणमिति ॥ १३ ॥
प्रयोक्तप्रकारेणाओषविप्रतिपत्तिनिराकरणहारेण प्रमाणतत्वं स्वप्रतिज्ञातं परीक्ष्य मयादितत्त्वमन्यत्रोक्तमिति वर्भयबाह ॥ ७ ॥
सम्भवविद्यमानम् । अन्यत् प्रमाणतत्त्वात् नयस्वरूपं शास्वान्तरप्रसिद्धम् । विचारणीयमिह युक्ता प्रतिपत्तव्यम् । तत्र मूलमयो हो द्रव्यार्थिकपर्यायार्थिवभेदात् । तत्र द्रव्यार्थिकस्धामैगमसंग्रहव्यवहारभेदात् । पर्यायार्थिकश्चतुर्दा ऋतुसूत्रशब्दसमभिसढ़ेवम्भूमभेदात् । प्रन्योन्यगुणप्रधानमूतमेदामेदप्रक्षपणो मैगमकः। नेकंगमो मैगम इति निरुक्तः सर्वथाभेदवादः सदाभासः। प्रतिपक्षव्यपेक्षः सन्मात्रग्रही संग्रहः । ब्रह्मवादस्तदाभासः। संग्रहहौतभेदको व्यवहारः। काल्पनिको मेदसदाभाषः। शुद्धपर्यायग्राही प्रतिपतसापेक्षः जुसूत्रः। क्षणिकान्तनयः सदाभासः। कालकारकलिङ्गानां भेदात् शब्दस्य कथञ्चिदर्थभेदकथनं शब्दनयः । अर्थभेदं विना शब्दानामेव नानाखेकान्तस्सदाभासः। पर्यायमेदात् पदार्थनानार्थनिष्पकः समभिदः । पर्यायनानाखमन्तरेणापोन्द्रादिभेदकथनं तदाभासः। क्रियाश्रयेण भेदप्ररूपणमित्यम्भावः। क्रियानिरपेक्षवेन क्रियावाचकेषु काल्पनिको व्यवहारस्तदाभास इति । इति नयतदाभासलक्षणं संक्षेपेणोक्तम् । विस्तरेण नयचक्रात् प्रतिपत्तव्यम् ॥
अथवा सम्मवविद्यमानमन्यबादलक्षणं पत्रलक्षणं वायत्रोक्तमिह द्रष्टव्यम् । तथाचाह । समर्थवचनं वाद इति ।
प्रसिद्धावयवं वाक्यं स्वष्टस्यार्थस्य साधकम् ।
साधुगूढ़ पदमायं पत्रमाहुरनाकुलम् ॥ इति ॥ १४ ॥ इदानीमात्मनः प्रारब्धनिर्वहणमोद्धत्यपरिहारञ्च दर्थयन्नाह ॥
व्यधां कृतवानस्मि । किमर्थं संविदे। कस्य मादृशः । अहज्च कथम्मतः इत्याह बालो मन्दमतिः। प्रनोद्धत्यसूचकं वचनमेतत् । तत्त्वज्ञवञ्च प्रारब्धनिर्वहणादेवावमीयते । किन्तत् परीक्षामुखम् । तदेव निरुपयति । श्रादमिति । कयोः? हेयोपादेयतत्त्वयोः । ययवादर्शः प्रात्मनोऽलङ्कारमखितस्य सोरुप्यं वेसप्यं वा प्रतिविम्बोपदर्शनबारेण सूचयति तथेदमपि हेयोपादेयतत्त्वं साधनदूषणोपदर्शनद्दारेण निश्चाययतीत्यादर्शलेन निरुप्यते । क इव परीक्षादक्षवत् । परीक्षादत्त इव । यया परीक्षादत्तः स्वप्रारब्धशास्त्रं निरूढ़यांलधाहमपीत्यर्थः ॥ ० ॥
अकलशचार्यत् प्रकटीकृतमखिलमाननिभनिकरम् ।
तत् संक्षिप्त सूरिभिसरुमतिभियंक्तमेतेन ।। इति परीक्षामुखलघुपत्तो प्रमाणाद्याभाससमुद्देशः घटः परिच्छेदः ॥
श्रीमान् वेजेयनामामूदग्रणी र्गुणशालिनाम् । बदरौपालवंशालिव्योमद्यमणिकर्जितः ॥ १॥ सदीयपनी भुवि विश्रुतासीत् नाणाम्बनामा गुणशालधौमा । यां रेवतीति प्रथिताम्बिकेति प्रभावतौति प्रवदन्ति सन्तः ॥ २ ॥
For Private and Personal Use Only