SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः। [३५०,या का। "अर्वागब्दाद्यत्र यत्र मपिण्डौकरणं कृतम् । तदूर्द्धमासिकानां स्थाद्यथाकालमनुष्ठितिः” इति । मपिण्डीकरणादूर्द्धमावर्त्तनीयानामनुमासिकादौनां वृद्धिप्राप्तौ पुनरपकर्षः । तदाह शाङ्यायनिः, "मपिण्डीकरणदर्वागपकृष्य कृतान्यपि । पुनरप्यपछष्यन्ते वृट्युत्तरनिषेधनात्" इति । निषेधश्च कात्यायनेनोकः “निर्वयं वृद्धितन्त्रन्तु मामिकानि न तन्वयेत्” इति । मपिण्डीकरणस्य गौणकालमाह सृष्यश्रङ्गः, "मपिण्डीकरणश्राद्धमुक्काले न चेत् छतम् । रौट्रे हस्ते च रोहिण्या मैत्रभे वा समाचरेत्” इति । मपिण्डीकरणेतिकर्तव्यतामाह याज्ञवल्क्यः, "गन्धोदकतिलयुकं कुर्यात्पात्रचतुष्टयम् । अार्थं, पिटपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत्” इति । कात्यायनोऽपि। “ततः संवत्सरे पूर्ण चत्वारि पात्राणि मतिलगन्धोदकः पूरयित्वा चौणि पिढणामेकं प्रेतस्य प्रेतपाचं पिलपात्रेवासिञ्चति ये ममाना इति दाभ्यामेतेन पिण्डोव्याख्यातः" -इति । यदा पिता बियते पितामहस्तिष्ठति, तदा प्रपितामहादिभिः मह पितुः सापिण्ड्यम्। तदुकं ब्रह्माण्डपुराणे, * कचम्,-ति मा. For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy