SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [श्षा,पाका "एकोदिष्टन् यत् श्राद्धं तबैमित्तिकमुच्यते"इति नैमित्तिकशब्द एकोद्दिष्टे रूढत्वात्कथं मपिण्डौकरणे प्रयुज्यते इति। सत्यं, तथापि तदप्यदैवं कर्त्तव्यम्'-दत्येकोहिष्टस्य देवहीनत्वेन कामकालसंज्ञकानां विश्वेषां देवानामन्वयानुपपरे एकोहिष्टय सपिण्डौकरणं नैमित्तिकशब्देन लक्षणयोच्यते । विश्वा देवानावाद्यार्थ पात्रामादनादि कुर्यात् । तथाच याज्ञवल्क्यः, “यवैरवपकौर्याथ भाजने मपविपके । प्रबो देव्या पयः विधा यवोऽसौति यवांस्तथा” इति ॥ मत्स्यपुराणेऽपि, “विश्वान् देवान् यवैः पुष्पैरभ्यामनपूर्वकम् । पूरयेत्पात्रयुग्मन्तु स्थाप्य दर्भपवित्रके"-इति ॥ प्रचेता अपि, “एकैकस्य तु विप्रस्य अर्थं पाचे विनिक्षिपेत् । यवोऽसौति यवान् को (१) गन्धपुष्यैः सुपूजितम्" इति ॥ अर्घ्यपाचाणि मौवर्णराजतादौनि। तदाह कात्यायनः । “सौवर्णराजतौदुम्बरखड्गमणिमयानां पाषाणामन्यतमेषु, यानि वा विद्यन्ते, पत्रपुटकेषु वा"-इति । थामि वा तेजमानि कांस्यादौनि, तेषु वेत्यर्थः । राजतं पाचं पिव्ये विनियुज्यते, न दैवे । तदाह राजतं पात्रमधिसत्य, (१) कोवा विक्षिप्य । “कृ विक्षेपे” इति स्मरणात् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy