SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दहन पराशरमाधवः । चा०का। चुधाता: कीर्तयन्तश्च दुष्कृततश्च स्वयं कृतम् । काङ्क्षन्तः पुत्रपौत्त्रेभ्यः पायस मधुसंयुतम् । तस्मात्तांस्तत्र विधिना तर्पयेत्यायसेन तु । मध्वाज्यतिलमिश्रेण तथा शीतेन चाम्भसा ।। ग्राममात्र परग्रहादन्नं यः प्राप्नुयानरः । भिक्षामाचेण यः प्राणान् मन्धारयति वा स्वयम् ॥ यो वा संवर्द्धते देहं प्रत्यक्ष वात्मविक्रयात् । श्राद्धन्तेनापि कर्त्तव्यं तैस्तै व्यैः सुमश्चितैः" इति ॥ यमालयाद्विसर्जयित्वा स्वकं पुरं शून्यं कृत्वा मनुष्यलोके पिहनवामयतीत्यध्याहृत्य योजना। पायस काङ्गतः पितरस्तिष्ठन्तीत्यध्याहारः । तत्र वयानाह गार्य:, "नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि । एषु श्राद्धं न कुर्वीत ग्टही पुत्रधनक्षयात्” इति । वृद्धगार्योऽपि, "प्राजापत्ये तु पौषणे च पित्र्य भार्गवे तथा । यस्तु श्राद्धं प्रकुति तस्य पुत्रो विनश्यति"-इति ॥ प्राजापत्यं रोहिणी, पौष्णं रेवती, पियौं मघा। अङ्गिरा अपि, "त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः । पञ्चत्वं तस्य जानीयात् ज्येष्ठ पुत्रस्य निश्चितम् ।। मघास कुवतः श्राद्धं ज्येष्ठः पुत्रो विनश्यति" इति । पत्र मघात्रयोदश्यां श्राद्धनिषेधः केवलपिटवर्गविषयः । ननु केवलपित्वाद्देशेन श्राद्धप्राप्तौ सत्यां तनिषेधो यकः, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy