SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६५० [३५०, धा०का० । करोति विधिना मार्चः कृतकृत्यो विधीयते " - इति ॥ वृहस्पतिरपि - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir " कांचन्ति पितरः पुचान्नरकापातभीरवः । गयां यास्यति यः कश्चित् सोऽस्मान् मन्तारयिष्यति ॥ करिष्यति वृषोत्सर्गमिष्टापूर्त्तं तथैव च । पालयिष्यति वृद्धले श्राद्धं दास्यति चान्वहम् ॥ गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा । गयाशी वटे चैव पितॄणां दत्तमक्षयम्” इति ॥ विष्णुरपि, - "गयाशी वटे चैव तीर्थे वामरकण्टके इति । यत्र वचन नर्मदातीरे यमुनातीरे गङ्गायां विशेषतो गङ्गादारे प्रयागे गङ्गासागरसङ्गमे कुशावर्त्ते बिल्वके नीलपर्व्वते कुजाये मृगतुङ्गे केदारे महालये ललिकायां सुगन्धायां शाकम्भर्यं फल्गुतीर्थं महागङ्गायां तंदुलिकाश्रमे कुमारधारायां प्रभासे यच क्वचन सरस्वत्यां विशेषतो नैमिषारणले वाराणस्यामगस्त्याश्रमे कलाश्रमे कौशिक्यां शरयूतीरे शोणस्य ज्योतीरथ्यायाश्च सङ्गमे श्रीपर्व्वते कालोदके उत्तरमानसे वड़वायां सप्तर्थे विष्णुपदे स्वर्गमार्गप्रदेशे गोदाव गोमत्यां वेत्रवत्यां विपाशायां वितस्तायां शततीरे चन्द्रभगायामैरावत्यां सिन्धोस्तीरे दक्षिणे पञ्चनदे श्रौज से चैवमादिष्वथान्येषु तीर्थेषु सरिदरासु सङ्गमेषु प्रभवेषु पुस्लिनेषु प्रस्त्रवणेषु पर्व्वतनिकुश्चेषु वनेषूपवनेषु च गोमयेनोपलिप्तेषु ग्टहेषु च इति । श्रचापि पितृगाथा भवन्ति - For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy