SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५४० पराशरमाधवः दण्डादीनां मन्त्रानाह वौधःयतः, - “सखा मेत्यादिना दण्ड गृहीयाद गुरुणाऽपितम् । येन देवाः पवित्रणेत्युक्त्वा जलपवित्रकम् ।। यदस्य पारे रजसः शुक्रमित्यपि शिक्यकम् । व्याहृतीभिस्तथा पात्रमथ कौपीनमित्यचा। युवा सुवासा इत्येवं तच्छंयोरुपवीतकम्। एतद् गृहीत्वा निष्कम्य स्वग्रामं वान्धवांस्त्यजेत् ॥ निःस्पृहोऽन्यत्र गत्वैव ब्रतैः स्वैवर्तयेत् सदा" - इति । एतच्च जलपवित्रादिकं चतुर्विधेषु भिक्षुष प्रथम-द्वितीय-विषयम् । चातुविध्यन्तु भिक्ष णां हारीत आह, - "चतुर्विधा भिक्षवस्तु प्रोक्ताः सामान्यलिमिनः ॥ तेषां पृथक् पृथक् ज्ञानं वृत्तिभेदात् कृतं च तत् । कूटीचरो* वहूदको हंसश्चैव तृतीयकः ॥ चतुर्थः परमोहंसो यो यः पश्चात् स उत्तमः"। - इति । पितामहो पि, - "चतुविधा भिक्षवस्तु प्ररव्याता ब्रह्मणो मुखात् । कूटोचरो बहूदको हंसश्चैव तृतीयकः । चतुर्थः परहंसश्च संज्ञाभेदैः प्रकीर्तिताः” -इति । तत्राधिकार विशेषः पुराणे दर्शितः, - "विरक्तिदिविधा प्रोक्ता तीव्रा तीब्रतरेति च । सत्यामेव तु तोब्रायां न्यसेद् योगी कूठिचरः। शक्तो वहुदके तीव्रतरायां हंस-संज्ञिते॥ मुमुक्ष : परमे हंसे साक्षाद्विज्ञान-साधने" - इति । * कुटीचक, - इति मु० पुस्तके पाठः। एवं परत्र सर्वत्र For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy