SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः विकेशं सित* मस्पष्टमुभयद्वादशान लम् । द्विगुणं त्रिगुणं वाऽपि सर्वतोऽष्टाङ्ग लन्तु वा । प्रादेशमात्र वा सूत्र कापसिः ततमव्रणम् । चण्डालाद्यहतं । चैतत् स्मृत जलपवित्रकम् । गृहीतं मन्त्रवत्तद्वत्सशिक्यञ्च कमण्डलम् । दारव वैणवं वापि मृदलावुमयन्तु वा ॥ पात्र शिलामयं ताम्रपर्णादिमयमेव वा। चतुरस्र वर्तुलं वाऽप्यासनं दारवं शुभम् । कौपीनाच्छादनं वासः कन्यां शोतनिवारणोम् । पादुके चापि शौचार्थ दशमात्रा उदाहृताः। छत्र पवित्र सूत्र' च त्रिविष्टन्धं तथाऽजिनम् । पक्षाणि चाक्षसूत्रञ्च मृत्खनित्री कृपाणिका f। योगपट्ट वहिसि इत्येता एकविंशतिः । तासां पच्चाधिका नित्या दश वा सर्वशोपि बा ॥ गृहोत्वमा अथागत्य देवागारेऽग्निवेश्मनि । ग्रामान्ते ग्रामसीमान्ते यद्वा शचिमनोहरे। आज्यं पयोदधीत्येतत्विवृद्वा जलमेव वा॥ ॐ भरित्यादिना प्राश्य रात्रि चोपवसेत्ततः। एतावतैव विधिना भिक्ष : स्यादापदि द्विजः । अथादित्यस्यास्तमयात् पूर्वमग्नीन् विहृत्यौ सः । आज्यञ्च गार्हपत्ये तु संस्कृत्यतेन च स चा । * वीत, - इवि मु. पुस्तके पाठः । i चण्डाकायकृतं, - इति मु. पुस्तके पाठः । 1 कपालिकाः, - इति मु० पुस्तके पाठः । में पञ्चादिका, - इति मु० पुस्तके पाठः । विहूत्य, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy