________________
Shri Mahavir Jain Aradhana Kendra
२०, प०का० 1]
www.kobatirth.org
पराशरमाधवः ।
*
“पञ्चमात् सप्तमादूर्द्धं मातृतः पित्तस्तथा” – इति । मातृ-पते पञ्चमात् पितृ-पते सप्तमात् पुरुषादूई, सापिण्य निवर्त्तते, — इत्यध्याहृत्य योजनीयम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
" सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते" - इति मनु-स्मरणात् । एतदुकं भवति । पितृ-पते कूटस्थमारभ्य तत् पुत्रादि-गणनायां सप्तमादूर्द्धं वर- वध्वार्विवाहान दुष्यति । मातृ-पले च कूटस्थमारभ्य तत्पुचादि-परिगणनाय वर वध्वोर्माता चेत् पञ्चमी मवति, तदा तयेोः सापि निटते विवाहोन दोषायेति । यन्तु विष्णुपुराणवचनम्, -
"पच मातृपक्षात तु पित्रपक्षात तु सप्तमीम् ।
गृहस्थउदच्हेत् कन्यां न्याय्येन विधिना नृप " - इति
तत्र, सप्तमीं पञ्चमीमतीत्येत्यध्याहार्यम् । श्रन्यथा, पञ्चमात् सप्तमा दूर्द्धम्, - इति वचन - विरोधात् ।
"पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।
*
क्रिया - पराश्रपि हि ते सर्वतः शूद्रतां गताः” इति मरीचिवचन- विरोधाच्च । यद्यपि पैठीनसिना कल्पइयमुक्तम्. - "पञ्च मातृतः परिहरेत् सप्त पिटतस्त्रीन्मातृतः पञ्च पिटतेावा" - इति । तत्र, द्वितीयः कल्पोऽसमानजातीय विषयः । यतः शङ्खग्राह, — “यद्येकजातावहवः पृथक् क्षेत्राः पृथग्जनाः ।
एकपिण्डाः पृथक्शौचाः पिण्डस्वावर्त्तते चिषु" - इति । श्रयमर्थः । येषामेकः पिता मातराभिन्नजातीयास्ते मातृभेदा
तरते, - इति मु० पस्तके पाठः ।
०६७
For Private And Personal