SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४०० पराशरमाधवः। [१५०,प्रा०का। तम्मात्तदा योजयीत परेषां व्यसनेषु वा ॥ एते हि योगाः सेनायाः प्रशस्ताः पर-वाधने । जलवांरुणवान्मार्गः समोगम्यः प्रशस्यते ॥ चारैः सुविदिताभ्यामः कुशलैर्वनगोचरैः । सप्तर्षीन पृष्ठतः कृत्वा युद्ध्येयुरचलाइव ॥ यतोवायुर्यतः सूर्यो यतः शक्रस्त ताजयः । अकर्दमामन्दकामम-दामलोष्टकाम् ।। अश्वभूमि प्रशंसन्ति ये युद्धकुशलाजनाः । ममा निरुदका चैव रथमिः प्रशस्यते ।। नोचद्रुमा महाकक्षा मोदका इस्तियोधिनाम् । बहुदा महारक्षा वेणु-वेत्र-तिरस्कृता ॥ पदातीनां क्षमा भूमिः सर्वतोनवनानि च । पदाति-बहुला सेना दृढ़ा भवति भारत ॥ तथाऽश्व-वहुला सेना सुदिनेषु प्रशस्यते । पदाति-नाग-बहुला प्रारकाले प्रशस्यते ॥ गुणानेतान् प्रमङ्याय युद्धं शत्रुषु योजयेत्”- इति। मनुरपि, "यदा तु यानमातिष्ठेदरि-राष्ट्र प्रति प्रभुः । तदाऽनेन विधानेन यायादरि-पुरं शनैः ।। मार्गशीर्ष शुभे मासे यायाद्यावां महीपतिः । * सुविदितेोऽभ्यास,इति मु० पुस्तके पाठः । + प्रधावति च,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy