SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १य,या का पराशरमाधवः। १५८ कार्यम् । तदाह गौतमः,-"स्वस्तिवाच्य भिक्षादानम पूर्वम्" इति॥ पति-ब्रह्मचारिणौ यदि वैश्वदेवान्ते समागच्छतस्तदाऽस्त्वेवा, यदा तु वैश्वदेवात् पूर्वमागच्छतस्तदा कथमित्याह, वैश्वदेवे तु संप्राप्ते भिक्षुके गृहमागते। उद्धृत्य वैश्वदेवार्थं भिक्षुकन्तु। विसर्जयेत् ॥५०॥ संप्राप्ने प्रसके अननुष्ठिते मतोति यावत् । तथा च नृसिंहपुराणे,__ ते वैश्वदेवे तु भिक्षुके ग्रहमागते"-इति । भिक्षुकन्तु विसर्जयेत् , याववैश्वदेवाशुपयुक्रमन्नं, तावत् पृथक कृत्वाऽवशिष्टादन्नाभिक्षां दखा भिक्षुकं विसर्जयेत् ॥ अकरणे प्रत्यवायमाह, यतिश्च ब्रह्मचारी च पक्वान्न-स्वामिनाबुभौ। तयारन्नमदत्वा तु भुक्का चान्द्रायणचरेत् ॥५१॥ चान्द्रायणस्य लक्षणं वक्ष्यामः प्रायश्चित्त-प्रकरणे । प्रायश्चित्तविधानात् प्रत्यवायोऽवम्यते। तयोः पक्कान-खामिवादनादाने प्रत्यवायउपपन्नः । अतएव पुगणेऽपि, "अहत्वाऽग्रीनसन्तर्प्य तपखिनमुपस्थितम् । * खस्तीतिवाच्य, इति मु० पुस्तके पाठः । । समागतौ तदात्वेवं,-इति मु० पुल्स के पाठः । + भिक्षां दत्त्वा,-इति शा पुस्तके पाठः । $ प्रायश्चित्तप्रकरण, इति नास्ति मुद्रितातिरिकपुस्तकेषु । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy