SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२४ वृहस्पतिः *, - -wood www.kobatirth.org पराशरमाधवः । “सुवा चुत्वा च भुक्का च निष्ठीव्योक्वाऽनृतं वचः । रर्थ्या श्मशानं चाक्रम्य श्राचामेत् प्रयतोऽपि सन् " - दवि । मार्कण्डेयपुराणम् - Acharya Shri Kailashsagarsuri Gyanmandir “अधोवायु- समुत्सर्गे श्राक्रन्दे क्रोध - सम्भवे । मार्ज्जर-मूषिका! स्पर्शे प्रहासेऽमृत - भाषणे ॥ निमित्तेषु सर्व्वेषु कर्म कुर्व्वन्नुपस्पृशेत्” इति । [१०, ख०का । यमोऽपि - "उत्ती दकमाचामेदवतीर्य्य तथैव च । एवं स्यात्तेजसा युक्रेो वरुणेन सुपूजितः” - इति । हारीतोऽपि - " नेात्तरेदनुपस्पृश्य जलम् ” – इति । वसिष्ठोऽपि - "क्षुते निष्ठीवने सुप्ते परिधानेऽश्रुपातने । पञ्चस्त्रेतेषु चाचामे! च्छ्रोचं वा दक्षिणं स्पृशेत्” – इति । दक्षिणकर्ण-स्पर्शनमाचमनासम्भवे वेदितव्यम् । तथा च, * नास्त्येतत् मु० पुस्तके | + मूषक, — इति मु० पुस्तके पाठः । + वाचामे, – इति स० से ० पुस्तकयोः पाठः । · वामि, इति मु० पुस्तके पाठः । " सम्यगाचम्य तोयेन क्रियां कुर्व्वीत वै शुचिः । देवतानाम्टषीणाञ्च पितॄणाञ्चैव यत्नतः ॥ कुर्वीतालम्भन चापि दक्षिणश्रवणस्य वा । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy