________________
Shri Mahavir Jain Aradhana Kendra
२२४
वृहस्पतिः *, -
-wood
www.kobatirth.org
पराशरमाधवः ।
“सुवा चुत्वा च भुक्का च निष्ठीव्योक्वाऽनृतं वचः ।
रर्थ्या श्मशानं चाक्रम्य श्राचामेत् प्रयतोऽपि सन् " - दवि ।
मार्कण्डेयपुराणम् -
Acharya Shri Kailashsagarsuri Gyanmandir
“अधोवायु- समुत्सर्गे श्राक्रन्दे क्रोध - सम्भवे । मार्ज्जर-मूषिका! स्पर्शे प्रहासेऽमृत - भाषणे ॥ निमित्तेषु सर्व्वेषु कर्म कुर्व्वन्नुपस्पृशेत्” इति ।
[१०, ख०का ।
यमोऽपि -
"उत्ती दकमाचामेदवतीर्य्य तथैव च । एवं स्यात्तेजसा युक्रेो वरुणेन सुपूजितः” - इति । हारीतोऽपि - " नेात्तरेदनुपस्पृश्य जलम् ” – इति । वसिष्ठोऽपि -
"क्षुते निष्ठीवने सुप्ते परिधानेऽश्रुपातने ।
पञ्चस्त्रेतेषु चाचामे! च्छ्रोचं वा दक्षिणं स्पृशेत्” – इति । दक्षिणकर्ण-स्पर्शनमाचमनासम्भवे वेदितव्यम् । तथा च,
* नास्त्येतत् मु० पुस्तके |
+ मूषक, — इति मु० पुस्तके पाठः ।
+ वाचामे, – इति स० से ० पुस्तकयोः पाठः । · वामि, इति मु० पुस्तके पाठः ।
" सम्यगाचम्य तोयेन क्रियां कुर्व्वीत वै शुचिः । देवतानाम्टषीणाञ्च पितॄणाञ्चैव यत्नतः ॥ कुर्वीतालम्भन चापि दक्षिणश्रवणस्य वा ।
For Private And Personal