________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,या का०]
पराशरमाधकः ।
प्रजा-मल-मही विवेक-मलिलै: सिका, बलोपत्रिका' मन्त्रैः पल्लविता, विशाल-विटपा सन्ध्यादिभिः षड्गुणैः । मत्या कारकिता, यश:-सुरभिता, मिड्या समुद्यन्फला संप्राप्ता भुवि भाति नीति लतिका सर्वोत्तरं माधवम् ॥५॥ tश्रीमती जननी यस्य सुकीर्तिमायणः पिता । सायणोभोगनाथश्च मनोवुद्धी महादरौ ॥६॥ यस्य वौधायन|| सूत्र शाखा यस्य च याजुषी । भारद्वाजं कुलं यस्य सर्वज्ञः सहि माधवः ॥७॥ समाधवः सकल-पुराण-संहिताप्रवर्तकः, स्पति-सुषमा पराशरः । पराशर-स्मृति-जगदीहिताप्तये पराशर-स्मृति-विकृती प्रवर्तते ॥८॥ पराशर-मतिः पृर्न व्याख्याता निवन्धृभिः । मयाऽतो माधवार्येण नयाख्यायां प्रयत्यवे** ॥६॥
* बलापंत्रिका,-इति सो• दि० पुस्तके पाठः । बलापत्रिका,-इति
मु. पुस्तके पाम्। है ऽमत्रैः-इति मेर• पुस्तकयोः स. पस्तके च पाठः। # श्रीमती यस्य जननी--इवि मु. पुस्तके पाठः। एवं तत्र, रतत् __ लोकात् पूर्व 'यस्य बौधायनं'-इत्यादि को वर्चते। $ मनोबुद्धिः, इति मु० पुस्तके पाठः । ॥ बोधायनं, इति मु. पुस्तके पाठः । पा मुखमा, इति से० पुस्तकहये, स. पुस्तके च पाठः । ** तडाख्येयं प्रवय॑ते,-ति मु. पुस्तके पाठः।
For Private And Personal