SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [१३] ( सौषधि ६) संस्नापितस्य घृतदुग्धदधीक्षुवाहैः । सर्वाभिरौषधिभिरहत उज्वलाभिः । उद्वर्तितस्य विदधाम्यभिषेकमेला कालयकुंकुमरसोत्कटवारिपूरैः ॥ २५ ॥ मंत्र:--ओं ही....................... इति सौंषधिस्नपनम् । अंधः-उदकचंदन .................."अब निर्वपामांति स्वाहा। ( चन्दनलेपनम् ७) संशुद्धशुद्धया परया विशुध्या । कर्पूरसम्मिश्रितचन्दनेन ।। जिनस्य देवासुरपूजितस्य । विलेपनं चारु करोमि भक्त्या ॥२६॥ मंत्र:-ऑ ही....... ... ... इति चंदनलेपनम् करोमांति स्वाहा। अंधः-उदकचंदन .............."अर्ध निर्वपामीति स्वाहा । ( चतुःकोणकुंभकलशाभिषेकः ८) इष्टैमनोरथशतैरिव भव्यपुंसां । पूर्णः सुवर्णकलशैनिखिलैवसानः संसारसागरविलंघनहेतुसेतु-पाप्लावये त्रिभुवनैकपतिं जिनेन्द्रम् मंत्रः-ओं ही.............. इति चतुःकोणकुम्भकलशस्नपनम् । अर्घः-उदकचंदन ................ अर्घ निर्वपामीति स्वाहा । ( मंगलआरति ९) दध्युज्वलाक्षतमनोहरपुष्पदीपः। पात्रार्पितं प्रतिदिनं महतादरेण त्रैलोक्यमंगलसुखालयकामदाह मारार्तिकं तव विभोरवतारयामि ( इति मंगलआरति अवतारणम् ) For Private and Personal Use Only
SR No.020534
Book TitlePanchamrutabhishek Path
Original Sutra AuthorN/A
AuthorZaveri Chandmal Jodhkaran Gadiya
PublisherZaveri Chandmal Jodhkaran Gadiya
Publication Year1958
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy