________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
192
“एक दिन पूज्य आचार्य श्री ने देवी के उपासक भक्तों को उपदेश दिया कि तुम चण्डिका का पूजन मत करो, क्योंकि इसके मन्दिर में हमेशा प्राणी मारे जाते हैं, अत: देवी पापिनी है। लोगों
प्रात: सर्वानपि श्राद्धान, गुरुव: पर्यमीलयन् ।। मिलितानां श्रावकाणां पुरुतः सूरयोऽवदन । पक्वान्नानि विद्याप्यन्तां सुहाली प्रभृतीनि भोः । प्रतिगेहं धनसाराऽगुरु कस्तूरिकाऽदिक । भोग: संमील्यतों भव्यो गृहचतां कुसुमानि च ।। कृत्वैनं पौषधागारै, शीघ्र मागम्यतां यथा । चामुण्डाऽऽयतनं याम:, सद्येम सहिता वयम् ।। पूजोपस्कर मादाय, श्रावका पौषधोकसि । अभ्ययुः सूरयः, संधि तैर्देवी सदेन ययुः ।। अयू पूजन सूरी श्राद्धैः, सूरयो द्वार संस्थिता । अवदंश्च निजाभीष्टं, लाहिदेवि ! ददाभ्यहम् ।। इत्युक्तोभय पार्श्वस्थे, पक्वानमृत सुण्डके । पाणिभ्याँ चूर्णायेत्वोचुः, स्वाभीष्टं देवि गृहचाताम् ।। अथ प्रत्यक्ष रूपेण, सूरिणा पुरत: स्थिता ।" प्राह प्रभो मद भीष्ट, कड़ड़ा मड़डा ऽपरा ॥ गुरु रूचे न सा युक्ता, लातुं दातु च ते मम । पालदा राक्षसा एव, देवा देवि ! सुधाऽशना ।। पूर्व दर्शन विख्यातं, स्वनामार्थ विदन्त्यपि । पलादानों सगाचारं, चरन्ती किं न लजसे ॥ लोक श्चोपानन पशून, विनिहत्य पुरस्तव । तानति नीत्वा स्वगृहे, त्वमश्नासि न किंचन । स्वी कुर्वाण मुधा हिंसा, पातकान्न विषिभेकिम् । देवानां मानवानाँच, नरकः पाप क्र मा ।। पाप नातः परं किंचित, सर्व दर्शन विश्रुतम । तस्मीजीव दयाधर्म, सारमेकं समाश्रय ।। इत्यादिभिरुपदेशैः प्रबुद्धा प्राह हे प्रभो । भव कूपे पतयाली, हस्तालम्ब मदा मम ।। इत: प्रभृति दासत्वं, करिष्येऽस्मि तव प्रभो। आ चन्द्रार्क त्वद्गणेऽपि संनिध्यं व्रतिनामपि ।। परमस्मि स्मरणीयः! स्मर्तव्या समय सदा । धर्मलाभ: प्रदातव्यो, देवताऽवसरे कृते ।। तथा कुंकुम नैवैद्य, कुसुमादि भिरुद्यते । श्रावकैः पूजययध्वं माँ, यूयं साधमिकीमिव ।। दीर्घदर्शिभिरालोच्य, श्री रत्नप्रभ सूरि भिः । तद्वाक्य मुररी चक्रे, यतसन्तो गुण कंक्षिण ।। सत्य प्रतिज्ञा जातेति, चण्डिका पाप खण्डिका। सत्यकेति ततो नाम विदितं भुवनेऽभवत ।। एवं प्रबोध्यतों देवी, सर्वम विहरन प्रभुः । सपादलक्ष श्राद्धाना, मधिकं प्रत्यबोधयत ।।
For Private and Personal Use Only