________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आशिकम् ।
अध्यापनादप्रतिषेधः ॥ २८॥
अध्यापन लिङ्ग असति सम्पदानेऽध्यापनं न स्यादिति ॥ उभयोः पक्षयोरन्यतरस्थाध्यापनादप्रतिषेधः॥२६॥
समानमध्यापनमुभयोः पक्षयोः संशयानतिहत्तेः किमाचार्यस्थः शब्दोऽन्तेवासिनमा पद्यते तदध्यापनम् । . आहोखिनत्योपदेशवह होतस्यानुकरणमध्यापनमिति । एवमध्यापनमलिङ्ग सम्पद नस्येति । अयनहि हेतुः॥
अभ्यासात् ॥ ३०॥
अभ्यस्यमानमवस्थितं दृष्टम् पञ्चकत्वः पश्यतीति, रूपमवस्थित पुनः पुनई श्यते, भवति च भब्देऽस्यामः,दशरुत्वोऽधीतोऽनुवाको विंशतिकत्वोऽधीत इति, तस्मादवस्थितस्य पुनः पुनरुच्चारणमभ्यास इति ॥
नान्यत्वेऽप्यभ्यासस्योपचारात् ॥ ३१ ॥
अनवस्थानेऽप्यभ्यासस्थाभिधानं भवति । दित्यत भवान् नित्यत भवानिति, हिरन्टत्यत् निरन्टत्यत् हिरग्निहोत्रं जुहोति हित एवं व्यभिचारात् प्रतिषिद्धहेतावन्य शब्दस्य प्रयोगः प्रतिषिध्यते ॥
अन्यदन्यस्मादनन्यत्वादनन्यदित्यन्यताऽभावः ॥३२॥
यदिदमन्यदिति मन्यसे तत् स्वार्थेनानन्यत्वादन्यन्न भवति । एवमन्यताया अभावः, तत्र यदुक्कमन्यत्वेऽप्यभ्यासोपचारादित्येतदयुक्तमिति शब्द प्रयोग प्रतिषेधतः शब्दान्तरप्रयोगः प्रतिषिध्यते ॥ तदभावे नास्त्य नन्यता तयोरितरेतरापेक्षसिद्धेः
For Private And Personal