________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायनभाष्य
न्धाचे ति अस्ति शब्दार्थयोः सम्ब धोऽनुज्ञातः अस्ति च प्रतिषिवः । अस्येदमिति षष्ठीविशिष्टस्य वाक्य स्वार्थविशेषोऽनुज्ञातः प्राप्तिलक्षणस्तु शब्दा. दोः सम्बन्धः प्रतिषिड्वः .स्मात् ॥ ..
प्रमाणतोऽनुपलब्धेः ॥ ५१॥ प्रत्यक्षतस्ताव छब्दार्ग प्राप्त नोपलब्धिरतीन्द्रियत्वात् येनेन्द्रियेण ग्टह्यते शब्दस्तस्य विषयभावमतिवृत्तोऽर्थे । न ग्ट ह्यते । अस्ति चातीन्द्रियविषय तोऽप्यर्थः समानेन चेन्द्रिये छ ग्टह्यमाणयोः प्राप्ति ह्यत इति प्राप्तिलक्षणे च ग्टह्यमाणे शब्दार्थयोः शब्दान्तिके वार्थः स्यात्, अर्थान्ति के वाश दः स्यात्, उभयं वोभयत्र । अथ खल्वयम् ॥
पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः ॥५२॥ - स्थानकरणाभावादिति चाथैः । न चायम नुमानतोऽप्य पलभ्यते शब्दानिकेऽये इति । एकस्मिन् पक्षेऽप्यस्य स्थानकरणोच्चारणीयः शब्द स्तदन्तिकेऽर्थ इति | अन्न ग्न्यसि शब्दोच्चारणे पूरण प्रदाहपाटनानि म्ट ह्येरन्, न च प्रम्टह्यन्ते । अपहणावानुमेयः प्राप्तिलक्षणः सम्बन्धः अर्थान्ति के शब्द इति । स्थान करणासम्भवादनुच्चारणम्, स्थानं कण्ठादयः, करणं प्रयत्नविशेषः । तस्यार्थान्तिकेऽनप पत्तिरिति उभय प्रतिषेधाज नोमयम् । तस्मान्न शब्दे नार्थः प्राप्त इति ॥
शब्दार्थव्यवस्थानादप्रतिषेधः ॥५३॥ शब्दार्थ प्रत्ययस्य व्यवस्थादर्शनादखुमी यतेऽस्ति शब्दार्थसम्बन्धो व्यवस्थाकारगम् । असम्बन्धे हि शब्दमात्रादर्थमाने प्रत्ययप्रसङ्गः। तस्मादप्रतिषेधः सम्बन्धस्येति । अत्र समाधिः ॥ न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य ॥ ५४॥
न सम्बन्ध कारितं शब्दार्थ व्यवस्था किन्तहि समयकारितं यत्तदवो वाम | अस्येदमितिषष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुजातः शब्दा
For Private And Personal