________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये २ आङ्गिकम् । ३११ प्रतिबन्ध वा न विधेयः ननु कार्यव्यासङ्गोद्भावनं कुतः सभाक्षोभादिना चेदननुभाषणमेव उत्तराप्रतिपत्त्या चेदप्रतिभवेति चेन्नः उत्तरावसराभा. वात् वस्तुतस्तू सरस्क विपि तद्दषणसम्भावनया विक्षेपसम्भवात् यथा शितिः सकर्ट का कार्यवादिन्युनम् अवाकुरे व्यभिचारस्तावन्मया उद्भाव्य स्तन चेदयं पक्षसमत्वं भूयात् तदा मे किमुत्तरमतोऽत्र महार्णवलिखितं मया च विचारितं किञ्चित्कार्यमुगाव्य रहे गत्वा दृश्यत इत्येवं विक्षेपसम्भवात् ॥ ६॥ . मतानुज्ञा लञ्जयति । दोषाभ्यु पगमात् दोषमनुडु त्ये त्यर्थः यथःशब्दोनित्यः श्रावणत्वादित्य के ध्वनावनै कान्तिकत्वेन हेत्वाभासोऽयमित्य नौ शब्दोऽनित्यः कृतकत्वादिति साधिते ध्वनेरपि पक्षत्वान्न दोष इत्य तौ असिद्धत्वात्तवापि हेत्वाभासोऽयमित्य तौ सोऽयं मतानु चया निग्टहीतः सादप्रतिषिद्धमनुमतं भवतीति खपक्षे दोषाम्य पगमात् ॥ १३ ॥
पर्य योज्योपेक्षणं लक्षयति । निग्रहस्थान प्राप्तवतोऽनियहः - नियहस्थानानुद्भावनमित्यर्थः यव त्वनेकनियहस्थानपाते एकतरोद्. भावनं तत्र न पर्यनुयोज्योमेक्षणं अवसरे नियहस्थानोद्भावनत्वावछिद्रामावस्यैव तत्वात् ननु वादिना कथमिदमुद्भाव्यं खकोपीनविवरणस्थायुक्रत्वादिति चेत् सत्य मध्यस्थेनैवेदमुगाव्यं वादे च स्वयमुद्भावनेऽप्यदोषः ॥ ६४ ॥
निरनयोज्यानुयोगं लक्षयति । अवमरे यथार्थ निग्रहस्थानोगावनातिरिक्त यन्नियहस्थानोद्भावनं तदित्यर्थः एतेनावसरे नियहस्थानो. गावने एकनिग्रहस्थाने निग्रहस्थानान्नरोद्भावने च नातिव्याप्तिः सोऽयं चतुर्धा छुलं जातिराभासोऽअवसरग्रहणञ्च याभासो व्यभिचारादावसिद्याधुगावनम् अनवसरग्रहणञ्चाकाले एवोद्भावनं यथा त्यक्षसि चेत् प्रतिज्ञाहानिः विशेषयति चेत् हेत्वन्नर एवमवसरमतीत्य कथनमपि यथा उच्यमानगाह्यखापशब्दादेः परिसमाप्तौ एवमतनयाह्याज्ञानाद्यनन· भाषणावसरेऽनुद्भाव्यबोधाविष्करणानुभाषणप्रवृत्ते वादिनि तदुद्भावनमित्यादिकमू ह्यम् ॥ ६५ ॥
असिद्धान्त लक्षयति । सिद्धान्त स्वशास्त्र काराभ्यपगतमथं खीचत्य ।
For Private And Personal