________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये २ श्राह्निकम् । ३०६ अप्राप्तकालं लक्षयति.। अबयवस्य कथैकदेशस्य विपर्यासो वैपरोत्यं तथा च समयबन्धविषयीभूतकथाक्रमविपरीतक्रमेणामिधानं पर्यवसन नवायं क्रमः वादिना साधनमुक्ता सामान्यतो हेत्वाभसाउड्वरणो यारत्येकः पादः प्रतिवादिनच तत्रोपालम्भोहितीयः पादः प्रतिवादिनः खपक्षसाधनं तत्र हेत्वाभासोद्धरसीञ्चति हतीयः पादः जयपराजयव्यवस्था चतुर्थः पादः एवं प्रतिज्ञा हेत्वादीनां क्रमः तत्र सभाक्षोभव्यामोहादिना व्यन्यनाभिधानमप्राप्तकालमिति ॥ ११ ॥
__ न्यूनं लक्षयति ॥ अवयवेन स्वशा त्वसिधेन तेन सौगतस्य द्यवयवाभिधानेऽपि न न्यूनत्व नन्वक्वहीनत्व अवयवत्वावच्छिन्द्राभावः तथा चा कथन मेब स्यादताहान्यत मेनापीति, तथा च यत्किञ्चिदवयवशून्यावयवाभिधानं फलितं नचायमपसिद्धान्तः सिद्धान्तविरुवानभ्यपगमात् अपि तु सभाक्षोभादिनाऽनभिधानात् ॥ १३ ॥ ___अधिकं लक्षयति । हेवदाहरणे त्य पलक्षणं दूषणाद्यधिकमपि बोध्य तथा च कृतकर्त्तव्यापुनरुताभिधानमिति फलितम् अनुवादस्त न कृतकर्तव्यः साभिप्रायत्वात् प्रतिज्ञाधिक्यञ्च पुनरुक्त धूमादालोकात् महानसबच्चत्वरवदित्यादिकन्त विना समयबन्ध दार्थादिनमाहुकमधिकं यथा म. हानसं महानमवदिति तु नाधिकं किन्त पुनरु कम् ॥१३॥ समान खसिबान्तानुरूप प्रयोगाभासनिग्रहस्थानत्रिक प्रकरणम् || ७६ ॥ पुनरुक्तं लक्षयति। पुनर्वचन पुनरुक्त तस्य विभागाथै शब्दार्थयोरिवि तेन शब्द पुनरुतमर्थपुनरुक्कञ्च सम्यते अनुवादेऽतिव्याप्तिवारणायान्यतानुवादादिति अनुवादान्य त्वे सतीत्यर्थः नियोजनं पुनरभिधानं हि पुनरुक्त अनुवादस्तु व्याख्यारूपः सप्रयोजनक एवेति भावः तथा च समानार्थक पूर्वानुपूर्वोक शब्दप्रयोगः शब्द पुनरुक्त समानार्थकभिन्नानुधूर्वी क शब्दस्य निष्पयोजनं पुनरभिधानमर्थ पुनरुक्तं श्राद्य यथा घटोघट इति द्वितीयं तथा घटः कलमइति एतस्य प्रमादादिना सम्भवः ॥ १४॥
पुनरुक्त प्रभेदानन्तरमाह। पुनरुक्तमित्यनुवर्तते यस्मिनुके यथाथस्यौत्मर्गिको प्रतिपत्तिर्भवति तस्य तेन रूपेण पुनरभिधानं पु नरुक्त. दूद मेव च अर्थ पुनरुक्त मिति गीयते यथा वङ्गिरुष्ण इति पूर्वपदाक्षिप्तो
For Private And Personal