________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आह्निकम् । ११७ भानसाधनः संस्कारो ज्ञानमिन्यच्यते ज्ञानसंखतरात्म प्रदेशः पायेण मनः सविनष्यते श्रात्मममःमत्रिकर्षात् मृतयोऽपि पर्यायेन भवन्तीति॥
नान्तःशरौरवृत्तित्वान्मनसः ॥ २७ ॥
सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनमिध्यते । तवास्थ प्राक् प्रापणादन्तःशरीरे वर्तमानस्य मनसः भर राहहिनिसंस्कृतैरात्म प्रदेशैः संयोगो नोपपद्यत इति ॥ साध्यत्वादहेतुः ॥ २८॥
विपच्यमाभकर्माशयमात्र जीवनम्, एवञ्च मति माध्यमन्त शरीरवृत्तित्वं मनम इति ॥ स्मरत: शरीरधारणोपपत्तेरप्रतिषेधः ॥ २६ ॥
सम्पूर्षया खल्वयं मनः परिणदधानः चिरादपि कञ्चिदर्थं परति सरतच शरीरधारणं दृश्यते यात्ममन:सविकर्षजच प्रयत्नो द्विविधः धारकः प्रेरकस, निस्ते च शरीराइहिमनसि धारकस्य प्रयत्नसाभावाहुरुत्वात्मतमं स्यात् शरीरस्य भरत इति ॥ न तदाशुगतित्वान्मनसः॥३०॥
प्राशुगति मनस्तस्य वहिः शरीरादात्म प्रदेशेन ज्ञानसंस्कृतेन मनि. कर्षः प्रत्यागतस्य च प्रयत्नोत्पादनमुभयं यज्यत इति, उत्याद्य वा धारक भयनं शरीरानिःसरणं मनसोतलवोपपन्न धारणमिति ॥ न स्मरणकालानियमात् ॥ ३१ ॥
किञ्चित् शिमं कार्यते किञ्चिविरेण, यदा चिरेण तदा समर्षया ममसि धार्थमाणे चिन्ताप्रबन्धे सति कचिदर्थस्य लिङ्गभूतस्य चिन्तनमाराधितं सहति हेतर्भवति तवैतचिरनिश्चरिते मनसि नोपद्यते इति,
For Private And Personal