________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आह्निकम् ।
१११
अप्रत्यभिज्ञानञ्च विषयान्तरव्यासङ्गात् ॥७॥
प्रत्यभिज्ञानमनुपलब्धिः, अनुपलब्धिश्च कस्यचिदर्थस्य विषयान्तरध्यास मनस्युपपद्यते वृत्तिवृत्तिमतोर्नानात्वात् एकत्वे ह्यनर्थकोव्यासङ्गः इति । विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः ||
`न गत्यभावात् ॥ ८॥
प्राप्तानीन्द्रियाण्यन्तः करणेनेति माध्यर्थस्य गमनस्याभावः । तव 'क्रमढत्तित्वाभावादयुमपट्ट हयानुपपत्तिरिति गत्यभावाञ्च प्रतिषिद्ध विभुनोऽन्तःकरणस्यायुमपर हणं न लिङ्गान्तरेणानुमीयते । यथा चक्षुषो शतिः प्रतिषिद्धा सष्टिविमष्टयोस्तुल्यकालयहणात् परयचन्द्रमसोर्व्यवधानप्रबोघातेनानुमीयत इति सोऽयं नान्तःकरणे विवादो न तस्य नित्यत्वे सिद्धं हि मनोऽन्तःकरणं नित्यचे ति, क तर्हि विवादः तस्य विभुत्वे तच प्रमाणतोऽनुपलब्धे प्रतिषिद्धमिति एकञ्चान्तःकरणं नाना चैता ज्ञानात्मिका दृत्तयः चच्तुर्विज्ञानं प्राणविज्ञानं रूपविज्ञानं गभ्वबिज्ञानमेतच वृत्तिमतोरेकत्ये ऽनुपपद्ममिति । एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः । विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्त: करणस्येति केनचिदिन्द्रियेण सन्निधिः केनचिदसन्निधिरिति । न्ायन्त व्यासङ्गोऽनुज्ञायते मनस इति । एवमन्तः करणं नाना वृत्तय इति सत्यभेदे वृत्ते रिदमुच्यते ||
स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥९॥
T
तस्यां तृप्ता नानात्वाभिमानः यथा द्रव्यान्तरोपहिते स्फटिके अन्यस्वाभिमानो नोलो लोहित इति । एवं विषयान्तरोपधानादिनि ॥
न हेत्वभावात् ॥ १० ॥
स्फटिकान्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमानो गौणो न पुनमन्वाद्यन्यत्वाभिमानवदिति हेतुर्नाति हेत्वभावादनुपपच इति, समानो
For Private And Personal