________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ प्राज्ञिकम् ।
१०६
तेन संशयः । अनुपपत्ररूपः खल्वयं संशयः, सर्वशरीरिणां हि प्रत्यात्मबेदनीयाऽनित्या बुद्धिः सुखादिवत्, भवति च संवित्तिास्यामि जानामि अनासिषमिति नचोपजनापायौ अन्तरेण काल्यव्य तिः, ततञ्च काल्यव्यक्त रनिया बुद्धिरित्येतत् सिद्धम्, प्रमाणसिद्धञ्चेदम् शास्तेऽप्युक्तम् इन्द्रियार्थसविकर्षीत्यवं यगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमित्येवमादि, तस्मात् संशयप्रक्रियानुपपत्तिरिति । दृष्टिप्रवादोपालम्भार्थन्तु प्रकरणम्। रवं हि पश्यन्तः प्रवदन्ति सायाः पुरुषस्थान्तःकरणभूता नित्याः बुद्धिरिति माधने प्रचक्षते ।।
विषय प्रत्यभिज्ञानात् ॥२॥
किं पुनरिदं प्रत्यभिज्ञानम् यं पूर्व मजासिषमर्थं तमिमं जानामीति ज्ञानयोः समा नेऽर्थे प्रतिसन्धि ज्ञानं प्रत्यभिज्ञानम् एतच्चावस्थिताया बुद्धे रुपपन्नम्, नानात्वे व बुद्धिभेदेष मन्ना पबर्गिघु प्रत्यभिसामानुपपत्तिः नान्य ज्ञातमम्यः प्रत्यभिजानातीवि ॥
साध्यसमत्वादहेतुः ॥३॥
यथा खलु नित्यत्व' बुद्धेः माध्यमेवम्प्रत्यभिज्ञानमपीति किं कारएम् चेतनमय करणेऽनुपपत्तिः पुरुषधर्मः खल्वयं ज्ञानं दर्शनम्पलमिर्बोधः प्रत्ययोऽध्यवसाय इति, चेतनो हि पूर्वज्ञातमर्थम्प्रत्यभिजानातोति तसै बस्माद्दे तो नित्यत्वं युक्तमिति, करणचैतन्याभ्यु पगमे तु चेतन खरूपं वचनीयं नानिर्दिटवरूपमात्मान्तरं शक्यमस्तीति प्रतिपत्तम्, ज्ञानञ्चेबखेरन्तःकरणस्याभ्युपगम्बते, चेतनखेदानी किं स्वरूप को धर्मः किन्तत्त्वम् ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोतीति, चेतयत इति चेत् न ज्ञानादर्थान्तरवचनम्। पुरुषश्च तयते बुद्धिानातीति नेदं ज्ञानादर्थान्तरमुच्यते चेतयते जानीते बुध्यते पश्यन्तु पलभ्यत इत्ये कोऽयमर्थ इति, बुद्धि पयतीतिचेत् अवा जानीते पुरुषो बुद्धि पयतीति सत्य- . मेतत् एवचाभ्युपगमे ज्ञानं पुरुषखेति सिद्ध भवति न बुझेरन्तःकरण
For Private And Personal