SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०० निशोथसत्रे अत्राह भाष्यकार:भाष्यम्-'वप्पाइयं तहा ख्वा,-इयं सोयपडिनया । अभिसंधारए सज्जे आणाभंगाइ पावइ ॥ छाया-घप्रादिकं तथा रूपादिकम् श्रोत्रप्रतिज्ञया। अभिसंधारयेत् सज्जेत आहाभङ्गादि प्राप्नोति ॥ . अवचरिः- यो भिक्षुः वादिकं तथा रूपादिकम् ऐहलोकिकपारलोकिकेति मनुष्यतिर्यक्सम्बन्धिरूपादिकं तद्वार्तादिकं श्रोतःप्रतिज्ञया श्रवणेच्छया मनसि अभिसंधारयेत् , श्रोतुं मनसि निश्चयं कुर्यात् सज्जेत वा तत्र आसक्तो वा बवेत् तदा स भिक्षुः आज्ञाभङ्गादिकं प्राप्नोति ॥२७० ॥ सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ सू० २७१॥ ॥ निसीहायणे सत्तरसमो उद्देसो समत्तो ॥ १७॥ छाया-तत् सेपमान मापयते चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ सू० २७१॥ ॥ निशीथाध्ययने सप्तदशोदेशकः समाप्तः ॥१७॥ चूर्णी-'त' तत् उद्देशकादित आरभ्यादशकान्त पर्यन्तकथितप्रायश्चित्तस्थानानि 'सेवमाणे सेवभानः-प्रतिसेवनां कुर्वन् 'आवजई' आफ्यते-प्राप्नोति 'चाउम्मासिय' चातुर्मासिकम् 'परिहारठाणं' परिहारस्थानम् अर्थात् प्रायश्चित्तं कीदृशम् ! 'उग्धाइयं उद्घातिकम् लघुकमिति ॥३३॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् सप्तदशोदेशकः समाप्तः ॥१७॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy