SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૮૮ निशीथसूत्रे छाया - एवम् - तृतीयोद्देशकगमो भणितव्यः यावत् यो निर्ब्रन्यः निर्ग्रन्थस्य ग्रामानुग्रामं द्रवतः अन्ययूथिकेत गार्हस्थिकेन वा शीर्षदौवारिकां कारयति कारयन्तं वा स्वद (५५) ॥ सु० १६ - ७० ॥ Acharya Shri Kailassagarsuri Gyanmandir पवम् यो निर्ग्रन्थः निर्ग्रन्ध्याः ० (५६) ॥ सू० ७१-१२६ ॥ पवम् - या निर्ग्रन्थी निर्यन्थस्य॰ (५६) ।। सू० १२७-१८२ ।। एवम् - या निर्व्रन्थो निर्ग्रन्थ्याः ० (५६) ||सू०१८३- २३८ ॥ चूर्णी - ' एवं ' इत्यादि । एवम् अनेन क्रमेण 'तइयउद्देसगमो भाणियध्वो' तृतीयो - देशकगमो भणितव्यः कथयितव्यः कियत्पर्यन्तमित्याह - 'जाव' इत्यादि । 'जाव' यावत्तृतोयोदेशकगत सप्तदशसूत्रादारम्य एकसप्ततितमसूत्रपर्यन्तं पञ्चपञ्चाशत्सूत्र कदम्बकमत्र वाच्यम्, तदन्तिमसूत्रमाह-'जे निग्गंथे' इत्यादि । 'जे निग्गंथे' यः कश्चित् निर्ग्रन्थः 'निम्गंथस्स' निर्ग्रन्थस्य- स्वात्मभिन्नान्यश्रमणस्य 'गामाणुगामं दूइज्जमाणस्स' प्रमानुप्रामं प्रामाद् ग्रामान्तरं विहरतः 'अन्नउत्थिएण वा' अन्ययूथिकेन अन्यदार्शनिकेन 'गारत्थिपण वा' गार्हस्थिकेन गृहस्थेन वा 'सीसदुवारियं' शीर्षदौवारिकां शिरसि छत्राकाराच्छादनरूपां 'कारावे ' कारयति 'कारावेंतं वा साइज्जइ' कारयन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति (५५) ॥ सू० १६-७० ।। एवम्- 'जे निग्गंथेनिगंथीए०' अत्रापि पादामार्जनादारभ्य शीर्षदौवारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि वाच्यानि ( ५६ ) ॥ सू०७१-१२६ ॥ एवम्- 'जा निग्गंथी निग्गंथस्स ० ' अत्रापि षट्पञ्चाशत्सूत्राणि वाच्यानि (५६) ॥ सू० १२७–१८२) एवम् 'जा निम्गंथी निग्गंथीए०' अत्रापि षट्पञ्चाशत् सूत्राणि बोध्यानि (५६) ।। सू०१८३ - २३८॥ एतानि सर्वाणि सूत्राणि तृतीयोदेशक सूत्रकदम्बकवद व्याख्येयानि, भेदस्तावदेतावानेव - यत् तत्र पादामार्जनादः स्वयं करणं कथितम् अत्र तु परेण कारणमिति । षट्पञ्चाशत्सूत्राणि यथासूत्राणि पादविषयकाणि ६, एवं षट् कायस्य १२, षड् व्रणस्य १८, षड् गण्डविषयस्य २४, पायुक्काम - दोनत्रशिखात द्वयम् २६, अष्ट रौमविषयाणि ३४, त्रोणि दन्तानाम् ३७, षड् ओष्ठस्य ४३, एकमुत्तरोष्ठस्य ४४, एकगक्षिपत्रविपयकम् ४५, षड् अक्ष्णोः ५१, रोम-पार्श्वरोमविषयकं द्विकम् ५३, अक्ष्यादिमलविषयकमेकम् ५४, कायस्वेदविषयकमेकम् ५५, एकं च शीर्षद्वारिका विषयकम् ५६, इति षट्पञ्चाशत् सूत्राणि ५६ । एवमेतानि षट्पञ्चाशत्सूत्राणि 'जे निम्गंथे निग्गंथीए पाए' इत्यादिनिर्मन्थकारिता नन्थीपाद प्रमार्जनाद्यारम्य शीर्षद्वारिकापर्यन्तानि वाध्यानि ५६ । एवमेत्र 'जा निगथा निग्गंथस्स पाए' इत्यादिनिर्मन्था कारितनिर्ग्रन्थपादप्रमार्जनादीनि शीर्षद्वारिका For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy