________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
निशीथसूत्र
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणो वा श्रमणी वा 'पासस्थस्स' पार्श्वस्थाय-पार्श्व संयमस्य समीपे तिष्ठतीति पार्श्वस्थः न तु संयमस्थः, तस्मै 'असणं वा पाणं वा खाइम वा साइमं वा' अशनं वा पानं वा वाचं वा स्वायं वा 'देइ' ददाति 'दंतं वा' ददतं वा 'साइज्जई' स्वदते स प्रायश्चित्तभागी भवति ॥सू० ८ ० ॥ एवमेव पार्श्वस्थाय अशनादिकं 'पडिच्छइ' प्रतीच्छति तत्पार्थात् गृह्णाति ॥सू० ८१॥ एवं पार्श्वस्थाय 'वत्थं वा' वस्त्रं वा चोलपट्टादिकम् पडिग्गरं वा प्रतिग्रहं वा पात्र वा 'कंबलं वा' कम्बलं वा ऊर्णामयं, 'पायपुछणं वा' पादप्रोञ्छनं वा पादप्रमार्जनवस्त्रखण्डं वा ददाति० ॥सू० ८२॥ एवं प्रतीच्छति गृह्णाति ॥ सू० ८३॥ एवं अशनादेर्दान-ग्रहणरूपं सूत्रद्वयम्, तथा वस्त्रादेर्दानग्रहणरूपं च सूत्रद्ध यमिति सूत्रचतुष्टयम् अवसन्नविषयकम् ॥सू०. ८७॥ कुशीलविषयकम् ॥सू० ९१॥ स्थाच्छन्दविषयकम् ॥सू० ९५॥ संसक्तविषयकम् ।। स० ९९॥ एवं नैत्यिकविषयकमपि सूत्र चतुष्टयम् ।। सू० १०३॥ एतानि चतुर्विंशतिसूत्राणि त्रयोदशोदेशकोक्तसूत्रव्याख्या नवद् व्याख्येयानि, विशेषत्वेताबानेव यत्-तत्र वन्दन-प्रशंसनविषयाणि सूत्राणि सन्ति, अत्र तु अशनादीनां वस्त्रादीनां च दान-प्रहणविषयाणि वाच्यानीति ।। अत्राह भाष्यकार:
पासत्याओ समारम्भ, णितियंतस्स साहुणो । , देतो जो पडिगिण्हंतोऽसणाई दोसभा भवे ॥ अया-पावस्थात् समारभ्य नैत्यिकान्ताय साघवे ।
ददन् यः प्रतिगृह्न अशनादि दोषभागू भवेत् ॥ अवचूरिः-यो भिक्षुः श्रमणः श्रमणी वा पार्श्वस्थात् समारभ्य नैत्यिकान्ताय साधवे पार्श्वस्थावसन्न-कुशील-यथाछन्द-संसक्त-नैत्यिकेभ्य इत्यर्थः योऽशनादिकम्-अशनपानादिकं ददन् प्रतिगृह्णन् वा, तथा पार्श्वस्थादिभ्योऽशनादिकं ददतः स्वीकुर्वतश्चानुमोदकः स यतिः दोषभार भवेत् ॥ सू० १०३॥
सूत्रम्-जे भिक्खू जायणावस्थं वा निमंतणावत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिम्गाहेइ पडिग्गाहेंतं वा साइज्जइ । से य वत्थे चउण्हमण्णयरे सिया तंजहा-णिच्चनिवसणिए १ मज्जणिए२ छणूसबिए ३ रायबुरारिए ४ ॥ सू० १०४ ॥
छाया-यो भिक्षुर्याचनावस वा निमन्त्रणावस्त्र वा अशान्या अपृष्ठवा अगवेपयित्वा प्रतिगृह्याति प्रतिगृह्णन्तं वा स्वदते । तच्च वस्त्र चतुर्णामन्यतम स्यात् तद्यथानित्यनिवसनिकम् १ मज्जनिकम् २ क्षणोत्सविकम् ३ राजदौवारिकम् ४ ॥ सू० १०४ ॥
For Private and Personal Use Only