________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
निशीथसूत्रे
घा स्वदते || सू०७३|| यो भिक्षुर्वनीपकपिण्डं भुङ्क्ते भुज्ञानं वा स्वदते ॥ सू०७४ || यो भिक्षुः चिकित्सा पिण्डं भुङ्क्ते भुजानं वा स्वदते ।। सू० ७५॥ यो भिक्षुः क्रोधपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ७६ ।। यो मिथुर्मानपिण्डं भुङ्क्ते भुञ्जान वा स्वदते ॥ सू० ७७॥ यो भिक्षुर्मायापिण्डं भुङ्क्ते भुजानं वा स्वदते ॥ सू० ७८ ॥ यो भिक्षुर्भाण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सु०७९ ॥ | यो भिक्षुर्विद्यापिण्डं भुङ्क्ते भुञ्जानं वा स्वदते । सू० ८०|| यो भिक्षुर्मन्त्रपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ८९ ॥ यो भिक्षुर्योगपिण्डं भुङ्क्ते भुजा वा स्वदते ॥सू० ८ २ || यो भिक्षु चूर्णपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते || सू०८३ || चूर्णी - एवम् - दूतीपिण्डादारभ्य चूर्णपिण्डपर्यन्तानि त्रयोदश सूत्राणि व्याख्येयानि, तत्र'दुईपिंड भुंजइ' दूतीपिण्डं भुङ्क्ते, तत्र यो गृहस्थस्य सन्देशं ग्रामाद् प्रमान्तराद्वा ग्रामं ग्रामान्तरम् आनयति नयति स दूतः, एतत्कार्ये स्त्रिया मुख्यत्वमिति दूतीशब्दोऽत्र प्रयुक्तः, तद्योग्यकार्ये कृत्वा आहारादिपिण्डो गृह्यते स दूतीपिण्ड' तं भुङ्क्ते ॥ सू० ७१ || 'निमित्तपिंडे भुंजइ' निमित्त पिण्डः अतीतानागतवर्त्तमानकालिकं शुभाशुभं कथयित्वा पिण्डप्रहणं निनित्तपिण्डस्तं भुङ्क्ते ॥सू० ७२|| 'आजीबिय पिंड भुंजइ' आजीविकापिण्डम्, आजीविकापिण्डः स य आजीविकार्थे जीवननिर्वाहार्थम् 'अहं भोगवंशीयः, उग्रवंशीयः' इति स्वस्य जातिकुलादिकं प्रदर्श्य गृह्यते, तं भुङ्क्त ॥ सू० ७३॥ ' वणीमगपिंडं' वनीपकपिण्डम्, वनीपकपिण्ड स य:- 'अहं साधुरस्मि, यदि भवान् मह्यं भिक्षां न दास्यति तदा को दास्यति ?' इत्येवं दीनशब्दमुच्चार्य पिण्डो गृह्यते तं भुङ्क्ते ॥७४॥ 'तिमिच्छपिंडे' चिकित्सापिण्डम्, चिकित्सापिण्डः स यः गृहस्थानां रोगादौ औषधदानादिरूपां चिकित्सां कृत्वा गृह्यते तं भुङ्क्ते ॥ सू० ५ || 'कोहपिंडं' क्रोधपिण्डम्, क्रोधपिण्डः सः यः क्रोधपूवर्क गृह्यते स तं भुङ्क्ते ।। सू०७६ ॥ ' माणपिंडं' मानपिण्डम, मानपिण्डः सः योऽभिमानपूर्वकं गृह्यते, यथा 'इदमाहारजातं मह्यं देहि नान्यत् ग्रहीष्यामि किमहं साधा - रणोऽस्मि यदेतादृशमाहारजातं गृह्णामि' इत्यादिरूपाभिमानपूर्वकं गृह्यते स तं भुङ्क्ते ॥ सू०७७|| 'मायापिंडं' मायापिण्डम्, मायापिण्डः सः यः मायया कपटेनालीकादिभाषणं कृत्वा गृह्यते तं भुङ्क्ते ॥ सू० ७८|| 'लोभर्पिङ' लोभपिण्डम्, लोभप्रिण्डः सः यः लोभवशात् प्रणीतरसयुक्तो गृह्यते, तं भुङ्क्ते ||सू० ७९|| 'विज्जापिंड' विद्यापिण्डम्, विद्यापिण्डः सः, यो रोहिणीप्रभृतिस्त्रादेवताधिष्ठिता ससाधना वा विद्या, तत्प्रयोगं कृत्वा गृह्यते, तं भुङ्क्ते ॥ सु० ८०|| 'मंतपिंडं' मन्त्रपिण्डम्, मन्त्रपिण्डः सः, यः मन्त्रः पुरुषदेवताधिष्ठितो मारण मोह नवशीकरणोच्चाटनादि रूपः तत्प्रयोगेण गृह्यते, तं भुङ्क्ते ॥ सू० ८ १ || 'जोगपिंडं' योगपिण्डम्, योगपिण्डः सः यः गर्भाधानकरणगर्भस्थिरीकरण-वशीकरणादियोगं कृत्वा गृह्यते तं भुङ्के || ८ २ || 'चुण्णपिंडं' चूर्णपिण्डम् चूर्णपिण्डः चूर्णम् - कुट्टितानेक वस्तु संमिश्रणरूपम्, यत्प्रयोगेण प्रक्षेपणपानादिरूपेण वशीकरणगर्मस्थिरीकरणादिकं जायते तत्प्रयोगकरणपूर्वकं गृह्यते तं भुङ्क्ते, भुञ्जानं वा अनुमोदते स भाज्ञाभङ्गादिदोषभागी भवति ॥ सू० ८३ ॥
For Private and Personal Use Only