________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथस्त्रे अशिवादिकारणविशेषमादाय नावादिना पारं गल्ला चत्र सचित्तपृथिव्यां स्थितः सन् तत्रैव सचित्तभूमौ स्थानादिकं करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्तीति ॥ सू० १॥
सूत्रम्-एवं जे भिक्खू ससणिद्धाए पुढवीए०॥सू०२॥जे भिक्खू ससरक्खाए पुढवीए० ॥ सू०३॥ जे भिक्खू मट्टियाकडाए पुढवीए०॥ सू०४॥ जे भिक्खू चित्तमंताए पुढवीए० ॥ सू. ५॥ जे भिक्खू चित्तामंताए सिलाए ॥ सू०६॥ जे भिक्खू चित्तमंताए लेलूए ठाणं वा सेज्जं वा मिसेज्जं वा निसीहियं वा चेएइ चेएतं वा साइज्जइ ॥ सू० ७॥
छाया-एवं यो भिक्षुः सस्निग्धायां पृथिव्यामु० ॥ सू०२॥ यो भिक्षुः सरजस्कायां पृथिव्याम् ॥ सू० ३॥ यो भिक्षुः मृत्तिकाकृतायां पृथिव्याम् ॥सू० ४॥ यो भिक्षुः चित्तवत्यां पृथिव्याम् ।। सू०५॥ यो भिक्षुः चित्तवत्यां शिलायाम् ॥ सू०६॥ यो भिक्षुःचित्तवति देलुके स्थाम वा शम्यां वा निषद्यां वा नैषेधिकी वा घेतयते घेतयंमान वा स्वदते ॥ सू० ७॥ __ चूर्णी-'एवं जे भिक्खू' इत्यादि । एवम्-अनेनैव प्रकारेण 'जे भिक्खू' यो भिक्षुः'ससणिद्धाएशुढ़वीए, सस्निग्धायां सचित्तजलेन ईषझार्दायां पृथिव्याम्० ।। सू० २॥ यो भिक्षुः 'ससरकखाए पुढवीए' सरजस्कायां सचित्तसूक्ष्मरेणुगुण्ठितायां पृथिव्याम् ॥सू० ३॥ यो भिक्षुः 'महियाकुडाए पुढवीए' मृत्तिकाकृतायां-मृत्तिकया कृतायां संपादितायां लिप्तायां वा सचित्तमृत्तिकासंचयेन पुजीभूतायां पृथिव्याम्० ॥ सू० ४ ॥ यो भिक्षुः 'विचमाए पुम्चीए' चित्तक्त्यां वित्त-जीवः तद् विद्यते यस्यां सा चित्तवती सूक्ष्मत्रसजीवयुक्ता तस्यां पृथिव्याम् ॥२० ५॥ मो भिक्षुः 'चित्तमंताए सिलाए' चित्तवत्यां जीक्युक्लायां शिलानां महापाषाणस्खण्डरूपायां, यस्याः सन्धिभागेऽधो वा जीवानां संभवात् तस्यां शिलायाम् ॥सू० ६॥ यो भिक्षुः 'चित्तमंताए लेलुए, चित्तवति लेलुके, लेलुकं नाम मृत्तिकाखण्डं, तस्मिन् 'ठाणं वा' स्थानं कायोत्सर्ग वा उपलक्षगात् त्वग्वर्त्तनादिकमपि, तथा 'सेज्ज वा' शय्यां वा शरीरप्रमाणां शयनं बा, 'निसेज वा निषद्याम् उपवेशनं का 'निसीहियं का' नैधिकी वा स्वाध्यायरूपं क्रियाविशेष वा 'चेएह' चेतयते करोति, 'चेएंतं का साइज्जइ' चेतयमातं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभाग भवति ॥सू० ७॥
सूत्रम्-जे भिक्खू कोलावासंसि वा दारुए जीवपइटिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिंगपणगदगमट्टिय
For Private and Personal Use Only