________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
विशोधणे
न कर्तव्यम् । एतासु दशसु राजधानीषु तादृशीष्वन्यासु वा मासाभ्यन्तरे यो भिक्षुद्विवारं त्रिवारं वा गमनागमनं करोति कारयति वा तथा गमनागमनं कुर्वन्तं वाऽन्यमनुमोदते स प्रायश्वितभागौ भवति ।
अत्राह भाष्यकारः -
भाष्यम् - चंपाइयं च एयं पुव्युत्तं रायहाणिदसगं जं । रज्जाभिसेगलमए, दुतियवारं न गच्छेत्थ ||१||
छाया -- चम्पादिकं चैतत् पूर्वोक्तं राजधानीदशकं यत् राज्याभिषेकसमये, द्वित्रिवारं न मच्छेदत्र || २ ||
अवचूरि : - 'चंपाइयं' इत्यादि । एतत् चम्पादिकं राजधानीदशकं दश राजधाम्य इत्यर्थः यत् पूर्वोक्तम्, अत्र दशसु राजधानीषु राज्याभिषेकसमये राज्याभिषेक महोत्सबकाले भिक्षुः श्रमणः श्रमणी वा न गच्छेत् । उत्सवसमये एतासु राजधानीषु एकवारादधिकं द्विवारं त्रिवारं ज भिक्षार्थमन्यकार्यार्थं वा गमने साधोर्बहवो दोषा भवन्ति, तथाहि - उत्सवसमये तत्र हयानां गजानां रथानां जनानां च परस्परं संघट्टनरूपः संमर्दो भवति तेन तत्रत्यो मार्गोऽवरुद्धः स्यात् ततस्तत्र गमने आत्मविराधनासंभवः, तथा तत्र भिक्षायां बहुकालक्षेपो जायते, तेन स्वाध्यायध्यानादिषु व्याघातो भवति, तत्र भिक्षार्थ भ्रमणे लोकापवादोऽप्यवश्यम्भावी - यदयं साधुराहारलोलुपः स्याद्विदर्शनस्पर्शनलोलुपश्च दृश्यते, इत्यादि । यस्मादेते दोषा भवन्ति तस्मात्कारणात् श्रममस्तत्र निष्कमणं वा प्रवेश वा न कुर्यात् न कारयेत् कुर्वन्तं वा नानुमोदयेत् । यथेवं कुर्याचदा साम श्चित्तभागी भवति, आज्ञाभङ्गादिदोषांश्चापि प्राप्नोतीति भाव्यमावाभावार्थः ॥॥२०॥
सूत्रम् - जे भिक्खू रणो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गा वा साइज्जइ । तंजहा - खत्तियाण वा रायाण वा कुरायाण वा रायपेसियाण वा रायवंसियाण व-ति ॥ सू० २१||
छाया -यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिकानामशनं वा पानं atra ar are वा परस्मै निहतं प्रतिगृह्णाति प्रतिगृवन्तं वा स्वदते तद्यथा-त्रियेभ्यः या राजभ्यो वा कुराजेभ्यो वा राजश्रेष्येभ्यो वा राजबंश्येभ्यो वा इति सू० २२॥ चूर्णो – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्बो' राज्ञः 'स्वचियाणं' क्षत्रियाणाम् 'मुदियाणं' मुदितानाम् 'सुद्धाभिसित्तार्थ' मूर्द्धाभिषिकानाम् 'असणं पाखामं वा साइमं बा' अशनं पानं खायं स्वायं वा यत् 'रस्स बीहड' अत्र 'पर'
For Private and Personal Use Only