________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
मिशीयसको 'महागिहंसि वा' महागृहे वा, एतेषु अष्टसूत्रकथितेषु स्थानेषु यः कश्चिद् भिक्षुबिहार-स्वाध्यायाऽऽहारो-चारादिपरिष्ठापताऽनार्यादिकथाकथनं करोति कुर्वन्तं वा स्वदते स प्रायश्चित्तमामी भवसि ॥९॥
अत्राह भाष्यकारः-- भाष्यम्-उज्जाणाओ समारम्भ, गोणसालंतसंठिओ ।
विहाराई करे भिक्खू , आणाभंगाइ पावई ॥ छाया- उद्यानतः समारभ्य गोशालान्तसंस्थितः ।
विहारादि कुर्याद् भिक्षुः आशाभङ्गादि प्राप्नोति ॥ अवचूरिः-'उज्जाणाओ' इत्यादि । उद्यानतः समारभ्य उद्यानमादौ कृत्वा गोशालापर्यन्तस्थानेषु संस्थितः भिक्षुः श्रमणः एकया स्त्रिया सार्द्ध विहारादिकं विहारमाहारमुच्चारादिपरिष्ठापनमनार्यादिकथाकथनं च कुर्यात् कुर्वन्तमनुमोदयेत् वा स आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषान् प्राप्नोति तस्मात्कारणात् श्रमणः आगन्त्रागारादिषु एकाकिन्या स्त्रिया साई विहारादिकं न कुर्यात् ।। सू० ९ ॥
सूत्रम्--जे भिक्खू राओ वा वियाले वा इत्थीमज्झगए इत्थीसंसत्ते इत्थीपरिघुडे अपरिमाणयाए कहं कहेइ कहेंतं वा साइज्जइ ॥ सू० १०॥
छाया यो भिक्षुः रात्रौ वा विकाले वा स्त्रीमध्यगतः स्त्रीसंसक्तः स्त्रीपरिवृ. तोऽपरिमाणतया कथां कथयति कथयन्तं वा स्वदते ॥ सू० १० ॥
चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः 'राओ वा' रात्रौ वा 'वियाले वा विकाले वा, तत्र विकालः दिवसावसाने रात्रिप्रागभावे, रात्र्यवसाने दिवसप्रागभाषे वर्तते, तथा च-रात्रिदिवसयोरन्तरालकालो विकालः, तस्मिन् विकाले वा 'इस्थिमज्झगए' स्त्रीमध्यगतः स्त्रीणां मध्ये स्थितः स्त्रीसमुदाये स्थितः 'इस्थिसंसत्ते' स्त्रीसंसक्तः-स्त्रिया संघट्टितः स्त्रिया ऊर्वादिना संस्ष्टष्टः तत्स्पर्शयुक्तः 'इविपरितुडे' स्त्रीपरिवृतः परि सर्वतः समन्तात् स्त्रीभिः परिवृतः यस्य चतुर्दिक्षु स्त्रिय उपविष्टा भवेयुः स स्त्रीपरिवृत इति कथ्यते, इत्थंभूतः साधुः 'अपरिमाणयाएं' अपरिमाणतया परिमाध्यमतितम्य, परिमाण च एकद्वित्रिचतुःपञ्चप्रश्नोत्तररूपं भवति तदतिकम्य षष्ठं प्रश्नोसमपरिमाणं भवति, एतादृश्या अपरिमाणतया 'कह' कथां-धर्मकथाम्-प्रश्नोत्तररूपां वा कसं 'कहेह' कश्चयति 'कहेतं का साइज्जह' कथयन्तं का स्वदतेऽनुमोदते, स प्रायश्चिातभामी भवति ।
अवाह भाष्यकारःभाग्यम्-सत्रो य बियाले वा, इत्थीमन्मगओ मुणी ।
पमाणमइरेगेण, कहाशो दोसमावहे ॥१॥
For Private and Personal Use Only