________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૮૬
निशीथसूत्रे
सूत्रम् -- जे भिक्खू माउग्गामस्स मेहुणवडियाए वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ देतं वा साइज्जइ ॥ सू० ८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया वस्त्र वा प्रतिग्रहं वा कम्बलं वा पादप्रछनकं वा ददाति ददतं वा स्वदते ||सू० ८८||
चूर्णी : - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउम्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया - मैथुनवाञ्छया 'वत्थं वा' वस्त्रं वा 'पडिग्गहं वा' प्रतिग्रहं वा पात्रादिकं वा 'कंबलं वा' कम्बलं वा 'पायपुंछणं वा' पादप्रोञ्छनकं वा रजोहरणम् ' देइ' ददाति 'देतं वा' ददतं वा 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८८ ॥
सूत्रम् - जे भिक्खु माउग्गामस्स मेहुणवडियाए वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० ८९ ॥
छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया वस्त्र वा प्रतिग्रहं वा कम्बलं वा पाद प्रोच्छनकं वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू०८९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः मैथुनवाञ्छया स्त्रीभ्यः वस्त्रादिकम् 'पडिच्छ' प्रतीच्छति गृह्णाति 'पडिच्छंतं वा साइज्जइ' प्रतीच्छंतं वा गृहन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८९ ॥
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए सज्झायं वाएइ वाएंतं वा साइज्जइ ॥ सू० ९० ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया स्वाध्यायं वाचयति वाचयन्तं वा स्वदते ॥० ९० ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउम्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया - मैथुनवाञ्छया 'सज्झायं वाएइ' स्वाध्यायं वाचयति, तत्र स्वाध्यायं सूत्रमर्थं तदुभयं वाऽध्यापयति तथा 'वाएंतं वा साइज्जइ' स्वाध्यायं वाचयन्तं वा . स्वदतेऽनुमोद के स प्रायश्चित्तभागी भवति ॥ सू० ९० ॥
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए सज्झायं पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० ९९ ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० ९९ ॥
चूर्णो – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथनवाञ्छया 'सज्झायं पडिच्छइ' स्वाध्यायं सूत्रार्थंरूपं
For Private and Personal Use Only