________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बूर्णि० उ०३ सू० ७२-७५ वशीकरणसूत्रस्यास्थानेषूच्चारादिपरिष्ठापनस्य च नि० १०७ छाया-मस्तके प्रावरणमंसे कुर्वाणोऽवरोपणम् ।।
गृहिणो लिङ्गमन्यस्य कुर्वन् दोषभाग् भवेत् ॥ अवचूरिः-'मत्थे' इत्यादि । ग्रामाद्नामान्तरं गच्छन् संयतः मस्तके स्वशिरोदेशे प्रावरणम् आच्छादनम्, असे-स्कन्धस्यैकदेशे शोभार्थम् अवरोपणं-स्थापनं वा कुर्वन्, मस्तके स्कन्धदेशे वा चोलपट्टादिकं बध्नन् , यद्वा-गृहिणो लिङ्गम्-गृहस्थवेषं, यद्वा -गृहस्थवत् वनाच्छादनं करोति, अन्यस्य वा लिङ्गम् अन्ययूथिकवत् वस्त्रस्य परिधानादि कुर्वन् तिष्ठति स दोषभाग भवेत् , आज्ञाभङ्गादिकान् दोषान् लभेत ॥सू० ७१॥
सूत्रम्-जे भिक्खू सणकप्पासाओ वा उण्णकप्पासाओ वा बोंडकप्पासाओ वा अमिलकप्पासाओ वा वसीकरणसुत्ताई करेइ करें। वा साइज्जइ ॥ सू०७२॥ छाया-यो भिक्षुः शणकार्पासाद्वा ऊर्णाकार्पासाद्वा बोंडकार्पासाद्वा अमिलकाः
सावा वशीकरणसूत्राणि करोति कुर्वन्तं वा स्वदते ॥सू० ७२।। चूर्णो–'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'सणकप्पासाओ वा' शणकार्पासाद्वा--शणसूत्रात् 'उण्णकप्पासाओ वा' ऊर्गाकार्पासाद्वा-ऊर्णासम्पादितसूत्राद्वा 'बोडकप्पासामो वा' बोंडकार्पासात् तत्र ‘बोर्ड' इति देशी शब्दः कर्पासवाची तेन बोडसूत्रादिति कार्पाससूत्राद्वा 'अमिलं' इति देशी शब्दः ऊर्णाविशेषवाची तेन अमिलं- ऊर्णाविशेषः, तन्निर्मितसूत्राद्धा एतैः शणकार्पासादिभिः सूत्रैः 'वसीकरणमुत्ताई करेइ' वशीकरणसूत्राणि करोति, अयं भावःयो भिक्षुर्वशीकरणार्थ पतिपुत्रादि वशीकर्तुं शणकार्पासादिना सूत्राणि करोति-निर्माति । 'करें। वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० ७२॥
सूत्रम्-जे भिक्खू गिहंसि वा गिहमुहंसि वा गिहदुवारंसि वा गिहपडिदुवारंसि वा गिहेलूयंसि वा गिहंगणंसि वा गिहवच्चंसि वा उच्चारं वा पासवणं वा परिट्ठवेइ परिहवेत वा साइज्जइ ॥सू०७३॥ - छाया-यो भिक्षुः गृहे वा गृहमुखे वा गृहद्वारे पा गृहप्रतिद्वारे वा गृहैलुके वा गृहाङ्गणे वा गृहवर्चसि वा उच्चारं वा प्रस्रवणं वा परिष्ठापयति परिष्ठापयन्तं वा स्वरते ॥सू० ७३॥ __चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गिर्हसि वा' गृहे वा 'गिहमुहंसि वा' गृहमुखे वा 'गिहदुवारंसि वा' गृहद्वारे वा यदाश्रित्य गेहे प्रविशति--तस्मिन् स्थाने वा, 'गिहपडिवारंसि वा' गृहप्रतिद्वारे वा--गृहस्याऽवान्तरद्वारे इत्यर्थः 'गिहेलुयंसि वा'
For Private and Personal Use Only