________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णिमा यावचूरिः उ०३०६९-७१ अक्ष्यादिमल निष्कासनकायगतस्वेदादिनिर्हरणनि० १०५
सूत्रम् - जे भिक्खू अप्पणो अच्छिमलं वा कण्णमलं वा दंतमलं वा हमलं वा णीहरेज्ज वा विसोहेज्ज वा, णीहरंतं वा विसोर्हेतं वा साइज्जइ ॥ सू० ६९॥
छाया -यो भिक्षुः आत्मनोऽक्षिमलं वा कर्णमलं वा दन्तमलं वा नखमलं वा निर्हरेद्वा विशोधयेद्वा, निर्हरतं वा विशोधयन्तं वा स्वदते || सू० ६९ ||
चर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो' आत्मनः अच्छि - मलं वा' - अक्षिमलं नेत्रमलम्, तथा - 'कण्णमलं वा' कर्णमलं वा, 'दंतमलं वा' दन्तमलदन्तपङ्क्ति संलग्नम् | ' हमलं वा' नखमलं वा नखानां करचरणगतानां मध्ये विद्यमानं मम् तत्स्थानात् 'णीहरेज्ज वा' निर्हरेत् निष्कासयेत्, तथा--' बिसोहेज्ज वा' विशोधयेत् -मलमपनीय शोभां संपादयेत् । 'णीहरेंतं वा विसोर्हेतं वा साइज्जइ' निर्हरन्तं वाविशोधयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ६९॥
सूत्रम् — जे भिक्खू अप्पणो कायाओ सेयं वा जल्लं वा पंकं वा मलं वाणीहरेज्ज वा विसोहेज्ज वा नी हरेंतं वा विसोर्हेतं वा साइज्जइ ॥ ७० ॥
१४
Acharya Shri Kailassagarsuri Gyanmandir
छाया - यो भिक्षुरात्मनः कायात् स्वेदं वा जल्लं वा पङ्क वा मलं वा निर्हरेद्वाविशोधयेद्वा, निरन्तं वा विशोधयन्तं वा स्वदते ॥ सू० ७० ।।
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू, यो भिक्षुः, 'अप्पणो कायाओ' आत्मनः कायात् - स्वशरीरात् 'सेयं वा' स्वेदं वा धर्माऽतिशयेन शरीराद्विनिर्गतं जलम्, 'जल्लं वा' जल्लं शरीरमलम् 'पंकं वा' तत्र - पङ्कः - शरीरसंलग्न प्रस्वेदमिश्रित धूलिरूपस्तम् ' ' मलं वा' मलं - शोणितादिरूपम् 'नीहरेज्ज वा' निर्हरेत् - निष्कासयेत् 'विसोहेज्ज वा' विशोधयेत, तथा - ' - 'नीहरेंतं वा - विसोर्हेतं वा साइज' निर्हरन्तं वा विशोधयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० ७० ॥
( वसन्ततिलकावृत्तम्) भाष्यम् - दिद्धं मलं सयमहेत्थ पडेज्ज चित्तं, तप्पाडणे जइ एज्ज मुमुक्खलोगो । सिंगारकागजसुय साहुलोगे, ओ कि अहह संसइयं च चेओ || सेयाइयं देहमलं, नीहरेज्जा सदेहओ । आणाभंगाइए दोसे, पावेज्जा नेत्थ संसओ ||
For Private and Personal Use Only