________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्र सूत्रम्-जे भिक्खू अप्पणो दंते फुमेज्ज वा रएज्ज वा फुतं रएंतं वा खाइज्जइ ॥सू० ५२॥
छाया-यो भिक्षुरात्मनो दन्तान् फूत्कुर्याद्वा रज्जयेद्वा फूत्कुर्वन्तं वा रज्जयन्तं वा स्वदते ॥ सू०५२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो दंते' आत्मनो दन्तान् 'फुमेज्ज वा' फूत्कुर्यात् मुखवायुना 'रएज्ज वा' रञ्जयेद्वा-रागादिद्रव्येण स्वदन्तान् रागयुक्तान् कुर्यात् । तथा 'फुतं वा एतं वा साइग्जइ' फूत्कुर्वन्तं वा रञ्जयन्तं स्वदते स प्रायश्चित्तभागू भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति । दन्तानां फूत्कारे वायुकायविराधना भवति रञ्जनेऽनेके दोषा उक्ता अतस्तान्न फूकुर्यात् न वा रञ्जयेत् ॥ सू० ५२॥
सूत्रम्-जे भिक्खू अप्पणो ओठे आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥सू० ५३॥
सूत्रम्-एवं ओठे पायगमओ भाणियन्वो जाव फुमेज्ज वा रएज्ज वा, फुतं वा रएतं साइज्जइ ॥ सू० ५४-५८||
छाया-यो भिक्षुः आत्मन ओष्ठौ-आमार्जयेद्वा प्रमार्ज़येद्वा मामार्जयन्त वा प्रमाजयन्तं वा स्वदते ॥सू० ५३॥ ___एवम्-ओष्ठे पादगमको भणितव्यो यावत्फूत्कुर्याद्वारजयेद्वा, फूत्फुर्वन्तं वा रञ्ज. यन्त वा स्वदते ॥ सू० ५४-५८।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो ओढे' आत्मनःभौष्ठी, 'आमज्जेज्ज वा' आमार्जयेत्-एकवारं वस्त्रादिना ओष्ठयोः प्रमार्जनं कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेद्वा-अनेकवारं प्रमार्जनं कुर्यात् । 'आमज्जतं वा पमज्जंतं वा साइज्जई' आमजयन्तं वा प्रमार्जयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५३॥ एवं ओढे' इत्यादि । 'एवं ओढे' एवम्- अनेन प्रकारेणोष्ठे-ओष्ठविषयेऽपि 'पायगमओ' पादसूत्रोक्तो गमकः प्रकारः 'भाणियन्वो' भणितव्यः 'जाव फुमेज्ज वा-रएज्ज वा' यावत्-फूत्कुर्याद्वारञ्जयेद्वार, 'फुमेंतं वा रएतं वा साइज्जइ' फूत्कुर्वन्तं वा रञ्जयन्तं वा स्वदते ॥सू० ५४-५८॥ ___ तथाहि-"जे भिक्खू अप्पणो ओढे संवाहेज्ज वा पलिमहेज्ज वा संवाहतं वा पलिमदेत वा साइज्जइ ॥म० ५४॥ जे भिक्खू अप्पणो ओढे तेल्लेण वा घरण वा वसाए पाणवणीएण वा, मंखेज्ज वा भिलिंगेज्ज वा मखंत वा भिलिंगेतं वा साइज्जइ ॥सू०५५॥
For Private and Personal Use Only