________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ०३सू०२०-२१ स्वपादयोरचित्तशीतोष्णजलेनोच्छोलनादिफूत्कारादिनि र
छाया-यो भिक्षुः आत्मनः पादौ शीतोदकविकटेश वा उष्णोदकविकटेन का उच्छोलयेडा प्रधावयेद्वा उच्छोलयन्तं वा प्रधावयन्त वा स्वदते ॥सू० २०॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनः पादौ 'सीओदगवियडेण वा' शीतोदकविकटेन वा, तत्र शीतं च तदुदकं शीतोदकं तच्च विकठम्अचित्तं तण्डुलधावनादिजलं, तेन ‘उसिणोदगवियडेण वा' उष्णोदकावकटेन वा-उष्णं तदुदकम् , कथंभूतम् !-विकटम् , तेन-अचित्तोष्णोदकेन 'उच्छो छेज्ज वा' उच्छोलयेत्-एकबारं प्रशासन 'पधोएज्ज वा' प्रधावयेत्-वारं वारं प्रक्षालयेत् । तथा 'उच्छोलेंतं वा पधोतं वा साइज्माई उच्छोलयन्तं वा प्रधावयन्तं वा स्वदते । यो हि भिक्षुरात्मनश्चरणौ शीतजलेनोष्णजलेन वाएकवारमनेकवारं वा प्रक्षालयति तं योऽनुमोदते वा स प्रायश्चित्तभाग भवति, तस्यामाभकादयो दोषा भवन्ति ।। सू० २० ॥
सूत्रम्-जे भिक्खू अप्पणा पाए फुमेज्जा वा रएज्ज वा, फुगतं का रएंतं वा साइज्जइ ॥सू० २१॥
छाया-यो भिक्षुः आत्मनः पादौ फूत्कारयेद्वा-रज्जयेद्वा, फूत्कारयन्नं वा मा. यन्तं वा स्वदते ॥सू०२२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः पादौ पूर्व मलतकादिना लिप्त्वा पश्चात्तदाताशोषणार्थ फू-करोतीति फूकरणविषकं रञ्जनविषयकं चेदं सूत्रम्, ततो यो भिक्षुः 'अप्पणो पाए' भात्मनः पादौ-चरणौ 'फुमेज्ज बा' देशी शब्दोऽयम् , मुखादिवायुमा फूत्कुति 'रएज्ज वा' रञ्जयेद्वा अलक्ककादिरञ्जनद्रव्येण रुञ्जयेत् । तथा-'फुमंतं वा एतं वा साइजा' फूत्कारयुक्तौ अलक्तकादिरागरञ्जितौ च कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायविचभागी भवति ॥ सू० २१ ॥
अत्राह भाष्यकारःभाष्यम्-संबाहणाइ कुव्वंतो, समणो जिणसासणे ।
__ आणाभंगाइदोसे य, पावेई नेत्थ संसओ ॥ छाया-संबाहनादि कुर्वाणः श्रमणो जिनशासमे ।
आहाभङ्गादिदोषांश्च प्राप्नोति नाऽत्र संशयः ॥ अवचूरिः- 'संवाहणाइ'- इत्यादि । तत्र-संवाहनं चरणमर्दनं सप्तदशसूत्रकथितम् १, तैलगदिनाऽऽत्मनश्चरणमर्दनादिकमष्टादशसूत्रकथितम् २, लोध्रादिनोल्लोलनोद्वर्त्तनमेकोनविंशतिसूत्रकथितम् ३, शीतोदकविकटादिना चरणप्रक्षालनं विंशतिसूत्रकथितद् १, तथा- मुखादिवायुना चरणयो
For Private and Personal Use Only