________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
व्यवहारस्य विचारा: एवं पि विमग्नतो जान लाभा उ गीयसंविगं । पासत्थाइसु तओ वियडे अपितुं पि ॥ तस्सऽसह सिद्धपुते पच्छाडे चेव हाइ गीयत्धे। आवकहाए वि लिंगे गेण्हाकिय अणिच्छरुत्तरियं ॥ ॥ तेसि पि य असईए ताहे आलाए देवयसगासे। किइकम्म मिसेजविही तहेव सामाइयं नस्थि ॥ ॥ अरहंतडिमाणं आलोएइ सो पायच्छित्तं जाणओ आलोपत्ता सयमेश पायच्छित्तं पडिवजइ। असइ पाइन्नाइ अभिमुहो अरहंतसिद्धाणं अंतिए आलोएइ ।
गीयत्था य विहारी बीओ गीयत्थनिस्सिओ भणिो । पत्तो तइयविहारी नाणुण्णाओ जिणवरेहिं ॥ २० ॥ वायपरायण कुविओ चेइय-तद्दब्व-संजइग्गहणे ।
पुन्धुत्ताण चउण्ड वि कज्जाण हवेज अण्णयरं ॥ २५२ ॥ 'तद्दव्व' इत्यनेन देवदन्यविचार: । व्यवहारद्वितीयोद्देशके । तृतीयोद्देशके यथा--
गणहारिस्साहारा उवगरणं संथवो य उक्कोसो ।
सकारो सीसपडिच्छएहिं गिहि-अण्णतित्थीहिं ॥ ४६ ॥ गणभृतः आहारादि उत्कृष्टं देयं, ततश्च सत्कारः स्यात् शिष्यादिभिरित्यर्थः ।
हत्थे पाये कण्णे नासार?हिं वजिय जाणे । वामणगमडभकाढिय काणा तह पंगुला चेव ॥ ९४ ॥ दिक्खि पि न कप्पंति जुगिया कारणे वि दोसा वा । अण्णायदिक्खिए वा नाउ न करिति आयरिए ॥ ९५ ॥ पच्छा वि हुँति विगला आयरियत्तं न कप्पह तेसिं । सीसो ठावियवो काणगमहिसो व्व निन्नंमि ॥ ९६ ॥ पुवं चउदसपुवी इण्डिं जहण्णो पकप्पधारी उ । मज्झिमग पकप्पधारी किं सो उ न होइ गीयत्थो?॥ १७३ ॥
For Private And Personal Use Only