________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
व्यवहारस्य विचाराः चूर्णियथा-जहा अपञ्चक्खाणे अन्ने निविइय, अन्ने आयंबिलमिच्छति । जोगा य बहुविहा य त्ति । जहा नाइलकुलवियण आयाराओ आढवेत्ता जाव दसाओ ताव नस्थि आयंबिलं, निन्विगईएणं पढ़ति, विहीए आयरियाणुण्णायकाउस्सगं काउं परिभुजंति विगई, तहा कप्पववहाराण केसिंचि आगाद जोग केसिंचि अणागाढं इत्यर्थः । पंचविहो ववहारो-आगमे, सुप, आणा, धारणा, जीए । पडिसेवणापच्छित्तस्स इमे भेया। ___ आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे ।
तव छेय मूल अणवट्टया य पारंचिए चेव ।। ५३ ॥ अर्थो-यावान् कश्चिदतिचार: आलोचनया शुद्ध्यति स आलोचनारिह इत्युच्यते, परस्य प्रकटीकरणमित्यर्थः ।।
गुत्तीसु य समिईसु य पडिरूवजोगे तहा पसत्थे य । वइक्कमेऽणाभोगे पायच्छित्तं पडिकमणं ॥६०॥
मीसपायच्छित्तं इत्थं कृतं नवेत्यादिकं । पक्खियाइसु चेइयवंदओ गंतु इरियावहियाए पडिकमित्ता विस्समा अविस्समंतस्स गमणागमणं ।
गमणागमवियारे सुत्ते वा सुमिणदसणे रामओ। नावानइसंतारे पायच्छित्तं विउस्सग्गो ॥११॥ चशब्देन एएसु चेव अट्टमीपमुहेसु इतिशेषः । चेहयाई साहुणो वा जे अन्नाए वसहीए ठिया ते न वंदइ मासलहु, जइ चेइयघरे ठिया वेयालियं काल पडिकंता अकए आवस्सए गोसे य कप मावस्सए चेइए न वदति तो मासलड्डु इति । तपसः क्रमो यथा
निव्वीए पुरिमड्ढे एक्कासणयंविले चउत्थे च ।। पणगं दस पण्णरसा वीसा तह पण्णवीसा य ॥ १६४॥ मासो लहुओ गुरुओ चउरो मासा हवंति लहुगुरुगा । छम्मासा लहुगुरुगा छेओ मूलं तह दुर्ग च ॥ १६५ ॥
For Private And Personal Use Only