SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir व्यवहारस्य विचाराः चूर्णियथा-जहा अपञ्चक्खाणे अन्ने निविइय, अन्ने आयंबिलमिच्छति । जोगा य बहुविहा य त्ति । जहा नाइलकुलवियण आयाराओ आढवेत्ता जाव दसाओ ताव नस्थि आयंबिलं, निन्विगईएणं पढ़ति, विहीए आयरियाणुण्णायकाउस्सगं काउं परिभुजंति विगई, तहा कप्पववहाराण केसिंचि आगाद जोग केसिंचि अणागाढं इत्यर्थः । पंचविहो ववहारो-आगमे, सुप, आणा, धारणा, जीए । पडिसेवणापच्छित्तस्स इमे भेया। ___ आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ।। ५३ ॥ अर्थो-यावान् कश्चिदतिचार: आलोचनया शुद्ध्यति स आलोचनारिह इत्युच्यते, परस्य प्रकटीकरणमित्यर्थः ।। गुत्तीसु य समिईसु य पडिरूवजोगे तहा पसत्थे य । वइक्कमेऽणाभोगे पायच्छित्तं पडिकमणं ॥६०॥ मीसपायच्छित्तं इत्थं कृतं नवेत्यादिकं । पक्खियाइसु चेइयवंदओ गंतु इरियावहियाए पडिकमित्ता विस्समा अविस्समंतस्स गमणागमणं । गमणागमवियारे सुत्ते वा सुमिणदसणे रामओ। नावानइसंतारे पायच्छित्तं विउस्सग्गो ॥११॥ चशब्देन एएसु चेव अट्टमीपमुहेसु इतिशेषः । चेहयाई साहुणो वा जे अन्नाए वसहीए ठिया ते न वंदइ मासलहु, जइ चेइयघरे ठिया वेयालियं काल पडिकंता अकए आवस्सए गोसे य कप मावस्सए चेइए न वदति तो मासलड्डु इति । तपसः क्रमो यथा निव्वीए पुरिमड्ढे एक्कासणयंविले चउत्थे च ।। पणगं दस पण्णरसा वीसा तह पण्णवीसा य ॥ १६४॥ मासो लहुओ गुरुओ चउरो मासा हवंति लहुगुरुगा । छम्मासा लहुगुरुगा छेओ मूलं तह दुर्ग च ॥ १६५ ॥ For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy