________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
२६
नि:शेषसिद्धान्तविचार-पर्याये मासो अदक्कतो तम्हा वीस दिणा अणभिग्गहिय कीरइ, इयरेसु तितु चंदवरिसेसु सवीसइमास इत्यर्थः ।।
पत्थ उ पणग पणग कारणियं जाव मवीसईमासी । सुद्धदसमीठियाण व आसाढी पुणिमोसमणा ॥ ३१५३ ॥ अर्थः-अहवा जत्थ आसाढमासकप्पो को तं वासपाउग खेत्तं, अन्नं च नत्थि वासपाउग ताहे तत्थेव पजामविति । पकारसीआ आढवेउं डगलाइयं गेण्हंति, पजोसवणाकप्पं च कहिंति, ताहे आसाढपुण्णिमाए पजासविति । एस उस्सग्गो । सेस काल पजोसविताण सव्वा अववाओ । अववापवि सवीसइराइमासाओ परेण अइक्कमेन वट्टइ । सवीसइराए मासे पुण्णे जइ वासखेत्तं न लब्भइ तो रुक्खहेट्ठा वि पन्जोसवेयव । तं च पुण्णिमाए पंचमीर दसमीए एवमाइएतु पव्वेसु पन्जोसवियव नो अपव्वेसु । सीसी पुच्छइ-इदाणिं कहं चउत्थीए-अपव्वे पजोसविजइ ? । आयरिओ भणइ-कारणिया चउत्थी अजकालगायरिएण पत्तिया । ताहे रण्णा भणियं-तदिवस मम लोगाणुवत्तिए इंदा अणुजाएयव्यो होहित्ति साध चेइए न पजवासिस्सं, ता छट्ठीर पजोसवणा कजउ ? । आवरिपण भणियं-न वट्टइ अइक्कामे, ताहे रण्णा भणियं-एवं ती अणागय चउत्थीए पज्जासविजउ । आयरिपण माणयं-एवं भवउ । ताहे चउत्थीए पजोसविय। एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिया । सा चेवाणुमया सव्वसाहूणं । रण्णा य अंतेउग्गिा मणिया-तुम्हे अमावासाए उववासं काउ' पडिवयाए सबखजभोजविहीहिं साहू उत्तरपारणए पडिलाभित्ता पारेह, पजोसवणाए अट्ठमंति काउं पडिवयाए उत्तरपारणय भवइ । तं च सव्वलोगेणवि कयं, तओ पभिइ मरहट्टविसए 'समणपूय' त्ति छणो पयडेइ ।
इयाणि पंचगपरिहाणिमधिकृत्य कालावग्रह उच्यते
For Private And Personal Use Only