________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये छाएइ अणुकुइए गंडे पुण कंचुओ असिवियओ । एमेव य उक्कच्छिग सा नवरं दाहिणे पासे ॥ (गा० १४०४) इति । गाथार्थो यथा-अणुकुंचिया अनुक्षिप्ता इत्यर्थ: । गंड इति स्तनाः । अहवा' अणुकुंचिय'त्ति अनु:-स्वल्पं कुश्च स्पन्दने' कञ्चकाभ्यन्तरे सप्रविचारा: न गाढमित्यर्थः । गाढपरिधाने प्रतिविभागे विभक्ता जनहार्या भवन्ति, तस्मात् कञ्चकस्य प्रशिथिलं परिधानमित्यर्थः । स च कंचुगो दीहत्तणे सहत्थेण अड्ढाइडाहत्थो, पुहत्तेण हत्थो, कच्छाए समीवं उवकच्छ वकारलोप काउं तं आच्छादयतीति उक्कच्छिका पमेव य उक्कच्छियाए प्रमाण वाच्यं । सा य समचउरंसा सहत्थेण दिवइढहत्था उरं दाहिणपासं पट्टि च छायंती परिहिजइ, खंधे वामपासे य जोत्तपडिबद्धा भवइ इति गाथार्थः ।
अक्खा संथारो य एगमणेगंगिओ य उक्कोसे ।
पोत्थगपणगं फलग बिइयपए होइ उक्कोसा ॥ १४१६ ॥ समोसरण-अक्खा । संथारगो एगंगिओ अणेगंगिओ य । फलगं जत्थ पढिजइ, मंगलफलग वा जं वुड्ढवासियो । एस बिइयपपण उकासो उवग्गहिओ।
वासत्ताणे पण चिलिमिलिपणग दुगं च संथारे ।
दंडाईपणगपुण मत्तगतिग पायलेहणिया ॥ १४१४ ॥ गाथार्थो यथा-वासत्ताणे पणग-वाले सुत्ते सुई पलास कुडसिसगछत्तए य । वालः-कम्बलः. सुत्ते पटी, शूची तालपत्राणां, पलास छत्रं, कुडसिसगछत्तय, सिरिवन्नि पकं । चिलिमिलीपणग-पोत्ते वाले रज य कडग दंडमई । संथारगदुगं-झुसिरो अज्झुसिरो य । दंडपणग-दंडे विदंडे लट्टी विलट्ठी नालिया य । मत्तयतियं-खेल काइय सन्ना य ।
मुहपोत्तिगरयहरणे कप्पतिग-निसेज-चोलपट्टो य ।
For Private And Personal Use Only