________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथविचारा:
जिणाणं'ति दण्डकार्थः । चैत्यवन्दनविवरणादवसेयः 'वंदइ नमसइ ' चन्दते ताः प्रतिमाः चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेनेत्येके । अन्ये तु विरतिमतामेव प्रसिद्ध: चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे [ पुरःसर ] कायन्युत्सर्गासिद्धेरिति वन्दते - सामान्येन, नमस्करीत्याशयवृद्धेः व्युत्थाननमस्कारेण इति तत्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति इति जीवाभिगमे ( सू० १४२ ) चैत्यवन्दनाविचारः । तत्थ णं बहवे भवणवइ-वाणमंतरजोइसिय-वेमाणिया देवा चाउम्मासिय- पाडिवपसु संवच्छ रिपलु य अण्णेसु बहुसु जिणजम्मण-निक्खमण नाणुष्पाय परिनिव्वाणमाइपसु य देवकज्जेसु य देवसमुदयेसु य देवसमिसु य देवपयोयणेसु य एगंतओ सहिया समुवागया समाणा पमुइय-पक्कीलिया अट्ठाहियाओं महामहिमाओ करेमाणा पालेमाणा सुहंसुहेण विहरति इति जीवाभिगमे ( सू० १८३ ) भणितम् । निशीथविचारा यथा - " साहमियत्थलीसु जाय अदन्ते भणावणगिहीसुं । असई पगासगहण बलवइ दुट्ठेसु छण्णंपि । ( गा० ३४५) चूणिस्तु असिवगाहिए वि सति असिवगहिया वा साहू असंथरता असिवगहिया वि सउतिन्ना वा दुल्लभभत्ते देसे पत्ता असंथरंता साहमियाथली - देवद्रोणी 'जाय'त्ति आरहंत-पासत्थ परिगडिया देवद्रोणी पुत्रं जाययंतीत्यर्थः । इति देवद्रव्यविचारः ॥ अद्धा श्रान्तस्य पादादिदेशस्नानं सर्वस्नानं वा कर्त्तव्यं वादिनां वादिपर्षद गच्छतः पादादिदेशस्नान सर्वस्नानं वा आचार्यस्य अतिशयमितिकृत्वा देशस्नानं सर्वस्नान वा |
मुल्लजुय पुण तिविहं जहण्णय मज्झिमं तु उक्कोसं । जहण्णेण अट्ठारसगं सयसाहस्स च उक्कोस ॥ दो सोभरगा दीविच्चगाउ सो उत्तरावहे पक्को ।
१५
दो उत्तरावहा पुण पाडलिपुत्ते हवइ एक्को ॥ ( ९५७-९५८) साभरको नाम रूपकः । इति वस्तुमूल्यविचारः ॥ चीराचरियाए
For Private And Personal Use Only