________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
(८)
तकाम्बिल। पर्वक्रमः । एकाकीस्त्री था । आधाकमविचारः। पर्युषणाविचारः । वर्षाकाले क्षेत्रमान प्रथमपौरुष्यां गृहीतं चतुर्या न शुद्धयति । यत् तीर्थकाराचीर्ण तदन्यैराचरणीयं तीर्थकरकल्प विना । संयत्या वस्त्राणि स्वयं न गृह्णन्ति । गुरुसंस्तारकस्थाने पादो न भोक्तव्यः । स्थापना । आलोचना दिनानि । रजोहरणम् । निषद्याविचार:। मासविचार: । प्रतिष्ठाविचार::। मासद्वयविचारः । कल्पविचारः । वर्षातिकमे उपधिग्रहणविचारः । मास कल्पान्तरोपधिग्रहणविचारः । अस्वाध्याय न भवति । गर्भाप्टमविचारः । देवद्रव्यविचारः । आचार्यादिपदविचारा: । इत्थापना विषयः । सधस्वरूपम् ।
For Private And Personal Use Only