________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
निरयावलियासु
समालभइ, खेल्लणगाई दलयइ, खज्जलगाई दलयइ,खीरभोयणं भुञ्जावेइ, पुप्फाइं ओमुयइ, पाएसु ठवेइ, जंघासु करेइ, एवं ऊरूसु उच्छङ्गे कडीए पिढे उरसि खन्धे सीसे य कर
यलपुडेणं गहाय हलउलेमाणी २ आगयमाणी २ परिहाय 5 माणी पुत्तपिवासं च धूयपिवासं च नत्तुयपिवासं च नत्तिपिवासं पच्चणुभवमाणी विहरइ ॥
तए णं ताओ सुव्वयाओ अज्जाओ सुभदं अज्जं एवं वयासी-“अम्हे णं, देवाणुप्पिए, समणीओ निग्गन्थीमी
इरियासमियाओ [जाव] गुत्तबम्भयारिणीओ । नो खलु 10 अम्हं कप्पइ जातककम्मं करेत्तए । तुमं च ण, देवाणुप्पिए,
बहुजणस्स चेडरूवेसु मुच्छिया [जाव) अज्झोववन्ना अब्भङ्गाणं [जाव] नत्तिपिवासं वा पच्चणुभवमाणी विहरसि । तं णं तुमं, देवाणुप्पिए, एयरस ठाणस्स आलोएहि [जाव]
पच्छित्तं पडिवज्जाहि" ॥ 15 तए णं सा सुभद्दा अज्जा सुब्बयाणं अज्जाणं एयमलैं
नो आढाइ, नो परिजोणइ, अणाढायमाणी अपरिजाणमाणी विहरइ । तए णं ताओ समणीओ निग्गन्थीओ सुभदं अज्जं हीलेन्ति, निन्दन्ति, खिसन्ति, गरहन्ति, अभिक्खणं
२ एयम; निवारेन्ति ॥ 20 तए णं तीए सुभद्दाए अज्जाए समणीहिं निग्गन्थोहिं
हीलिज्जमाणीए जाव] अभिक्खणं २ एयमटुं निवारिज्जमाणीए अयमेयारूवे अज्झथिए [जाव समुप्पज्जित्था-- "जया णं अहं अगारवास वसामि, तया णं अहं अप्प.
वसाः जप्पभिई चं णं अहं मुण्डा भवित्ता आगाराओ 25 अणगारियं पव्वइया, तप्पभिई च णं अहं परवसा; पुग्वि
च समणोओ निन्गन्थीओ आढेन्ति, परिजाणेन्ति, इयाणिं
For Private and Personal Use Only