________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ वग्गो
५१
अज्जाओ वन्दइ नमसइ । २ एवं वयासी-“एवं खलु, देवाणुप्पिया, सुभद्दा सत्थवाही ममं भारिया इट्ठा कन्ता, [ जाव] मा णं वाइया पित्तिया सिम्भिया संनिवाइया विविहा रोयातङ्का फुसन्तु । एस णं, देवाणुप्पिया, संसारभउव्विग्गा, भीया जम्ममरणाणं, देवाणुप्पियाणं, अन्तिए 5 मुण्डा भवित्ता जाव ] पव्वयाइ । तं एयं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि । पडिच्छन्तु णं, देवाणुप्पिया, सीसिणिभिक्खं ।” “अहानुह, देवाणुप्पिया, मा पडिबन्धं करेह" ॥
तए णं सा सुभद्दा सत्थवाही सुन्वयाहिं अजाहिं एवं 10 वुत्ता समाणी हट्ठा २ सयमेव आभरणमल्लालंकारं ओमुयइ । २ सयमेव पश्चमुट्टियं लोयं करेइ । २ जेणेव सुव्वयाओ अज्जाओ, तेणेव उवागच्छइ । २ सुव्वयाओ अज्जाओ तिक्खुत्तो आयाहिणपयाहिणेणं वन्दइ नामंसइ । २ एवं वयासी-"आलित्ते णं भन्ते..." । जहा देवाणन्दा तहा 15 पव्वइया [जाव अजा जाया गुत्तबम्भयारिणी ॥
तए णं सा सुभद्दा अज्जा अन्नया कयाइ बहुजणस्त चेडरुवे संमुच्छिया 'जाव] अज्झोववन्ना अब्भङ्गणं च उध्वट्टणं च फायपाणं च अलत्तगं च कणाणि य अक्षणं च वण्णगं च चुण्णगं च खेल्लणगाणि य खज्जल्लगाणि य 20 खीरं च पुष्पाणि य गवेसइ, गवेसित्ता बहुजणस्स दारए वा दारिया वा कुमारे य कुमारियाओ य डिम्भए डिम्भियाओ य, अप्पेगइयाओ अब्भङ्गेइ, अप्पेगइयाओ उबट्टेइ, एवं फासुयपोणएणं पहावेइ, पाए रयइ, ओढे रयइ, अच्छोणी अजेइ, उसुए करेइ, तिलए करेइ, दिगिंदलए करेइ, पन्ति- 25 याओ करेइ, छिज्जाई करेइ, वण्णएणं समालभइ, चुण्णएणं
For Private and Personal Use Only