________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादि दश्यम्, तत्र महाहिमवदादयः पर्वतास्तद्वत्सार. प्रधानो यः ।
नगरनिगमसिडिसेणावइसत्थवाहपभितिओ जिणं भगवंतं चंदइ । तदनु नन्दनवने उद्याने भगवान् समवसृतः ।
'बायालीसं भत्ताइति दिनानि २१ परिहत्यानशनया । 'निसढे ताओ देवलोगाओ आउख्एणति आयुर्दलिकनिर्जरणेन, ‘भवक्ख्एणंति देवभवनिवन्धनभूतकर्मणां गत्यादीनौ निर्जरणेन, स्थितिक्षयेण-आयुःकर्मणः स्थितेवेंदनेन, 'अनंतरं चयं चइत्तत्ति देवभव सम्बन्धिनं चयं-शरीरं त्यक्त्वा, यद्वा च्यवनं कृत्वा क्य यास्यति ? गतोऽपि क्वोत्पस्त्यते ?
सिज्झिहिइ' सेत्स्यति निष्ठितार्थतया, भोत्स्यते केवलालोंकेन, मोक्ष्यते सकलकमीशैः, परिनिर्वास्यति स्वस्थो भविष्यति सकलकर्मकृतविकारविरहितया, तात्पर्यार्थमाहसर्वदुःखानामन्तं करिष्यति ॥ ____ इति श्रीचन्द्र रियिरचितं निरयावलिकाश्रुतस्कन्धविवरणं समाप्तमिति । श्रोरस्तु ॥ ग्रन्थानम् ६०० ॥
For Private and Personal Use Only