SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २.६ [ पृ० ३६ ] चउत्थछट्ठट्ठमदसम दुवालसमासद्धमास 4 . खवणेहिं अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणइ । 'विराहियसामन्ने त्ति श्रामण्यं व्रतं तद्विराधना चात्र न मूलगुणविषया, किं तूत्तरगुणविषया, उत्तरगुणाश्च पिण्डविशुध्ध्यादयः, तत्र कदाचित् द्विचत्वारिंशद्दोपविशुद्धाहारस्य ग्रहणं न कृतं कारणं विनाऽपि, बालग्लानादिकारणेशुद्धमपि गृन्न दोषवानिति, पिण्डस्याशुद्धतादौ विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः अभिग्रहाश्च गृहीताः कदाचिद् भग्ना भवन्तोति शुण्ठ्यादिसन्निधिपरिभीगमङ्गलालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति सा च नालोचिता गुरुसमीपे इत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केंन्द्रे चन्द्ररूपतयोत्पन्नः । > < निक्खेवओ' त्ति निगमनं तच्च प्रागुपदर्शितमेव ॥ तच्चे अज्झयणे शुक्रवक्तव्यताऽभधियते- 'उक्खेवओ ' उत्क्षेपः - प्रारम्भवाक्यं यथा - जइ णं भंते ! समणेणं जाव सपत्तणं दोच्चस्स अज्झयणस्स पुष्यिाणं अथमट्ठे पन्नत्त, तच्चस्स णं अज्झयणस्स भंते । पुष्कियाणं समणेणं जाव संपत्तेण के अट्ठे पन्नते ? एवं खलु जंबू ? तेणं कालेणं २ रायगिद्दे नयरे इत्यादि । 'तवागओन्ति रायगिहे सामिसमोवे | Acharya Shri Kailassagarsuri Gyanmandir [ पृ० ३७ ] 'रिउब्वेय जाव' इति ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानाम् इतिहासपञ्चमानाम् इतिहासः पुराणं निर्घण्टपष्ठानाम् निर्घण्टो नाम कोशः साङ्गोपाङ्गानाम् अङ्गानि -शिक्षादीनि उपाङ्गानि तदुक्त प्रपञ्चनपराः प्रबन्धाः, धारकः - प्रवर्तकः वारकः सरहस्यानाम्-पदम्पर्ययुक्तानां For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy