________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨
मम
[पृ० २५] तेऽपि च दशापि तद्वयोविनयेन प्रतिशृण्वन्ति । एवं वयासि ' ति एवमवादीत्तान्प्रति-- गच्छत यूयं स्वराज्येषु निजनिजसामग्र्या संनह्य समागन्तव्यं समीपे । तदनु कुणिकोऽभिषेका हस्तिरत्नं निजमनुष्यरुपस्थापयति-प्रगुणीकारयति, प्रतिकल्पयतेति पाठे सन्नाहवन्तं कुरुतेत्याज्ञां प्रयच्छति । ' तओ दूय' त्ति त्रयो दूताः कोणिकेन प्रेषिताः ।
[पृ०२८] 'मंगतिएहि' ति हस्तपाशितै: फलकादिभिः, ' तोणेहिं ' ति इषुधिभिः, ' सजीवेहिं ' ति सप्रत्यञ्चः धनुभिः नृत्यद्भिः कबन्धैः वारैश्च हस्तच्युतैः भीमं रौद्रम् | शेषं सर्व सुगमम् ॥
॥ इति निरयावलिकाख्योपाङ्गव्याख्या ॥
|| कप्पवडिंसिया ॥ २ ॥
[ पृ० ३३] श्रेणिकनप्तृणां
कालमहाकालाद्यङ्गजानां क्रमेण सतपर्यायाभिधायिका । 'दोण्डं च पञ्च इत्यादिगाथा, अस्या अर्थः- दस तु मध्ये द्वयोराद्ययोः काललुकालसत्कयोः पुत्रयोर्व्रतपर्यायः पञ्च वर्षाणि त्रयाणां चत्वारि त्रयाणां त्रीणि, द्वयोद्वे द्वे वर्षे नतपर्यायः ।
9
[पृ० ३०] तत्राद्यस्य यः पुत्रः पद्मनामा स कामान् परित्यज्य भगवतो महावीरस्य समीपे गृहीतत्रत एकादशाङ्गधारी भूत्वाऽस्युग्रं बहुचतुर्थषष्ठाष्टमादिकं तपःकर्म कृत्वा - ऽतीव शरीरेण कृशीभूतश्चिन्तां कृतवान्- यावदस्ति मे बलवीर्यादिशक्तिस्तावद्भगवन्तमनुज्ञाप्य भगवदनुज्ञया मम पादपोपगमनं कतु श्रेय इति तथैवासी समनुतिष्ठति, ततोऽसौ
For Private and Personal Use Only