________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो वग्गो इमं च णं अभए कुमारे एहाए [जाव सरीरे सयाओ गिहाओ पडिणिक्खमइ । २ जेणेव वाहिरिया उवठाणसाला, जेणेव सेणिए राया, तेणेब उवागच्छइ, सेणियं रायं ओहय° [जाव झियायमाणं पासइ, २ एवं वयासी-" अन्नया णं, ताओ. तुम्मे ममं पासित्ता हा [जाव] हियया भवह, किं णं, ताओ, 5 अज्ज तुम्मे ओहय° [जाव] झियाह ? तं जइ णं अहं, ताओ, एयमहस्स अरिहे सवणयाए, तो णं तुब्भे मम एयमढें जहा. भूयमवितहं असंदिद्धं परिकहेह, जा णं अहं तस्स अट्ठस्स अन्तगमणं करेमि" ॥
तए णं से सेणिए राया अभयं कुमारं एवं वयासी-10. " नत्थि शं, पुत्ता, से केइ अढे, जस्स णं तुम अणरिहे सवणयाए । एवं खलु, पुत्ता! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स [जाव] महासुमिणस्स तिण्हं मासाणं वहु. पडिपुण्णाण, [जाव] जाओ णं मम उयरवलीमसेहिं सोल्लेहि य [जाव] दोहलं विणेन्ति । तए णं सो चेल्लणा देवी तंसि15 दोहलंसि अविणिज्जमाणंसि सुक्का [जाव] झियाइ । तए णं अहं पुत्ता, तस्स दोहलस्स संपत्तिनि मित्त बहुहिं आएहिं य [जाव] ठिई वा अविन्दमाणे ओहय° [जाव झियामि" ॥
तए णं से अभए कुमारे सेणियं रायं एवं वयासी-"मो णं, ताओ, तुम्मे ओहय° [ जाव ] झियाह, अहं णं, तहा20. जत्तिहामि, जहा णं मम चुल्लमाउयाए चेल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सइ ” त्ति कट्ट सेणियं रायं ताहि इट्ठाहिं [जाव वग्गूहिं समासासेइ ।२ जेणेव सए गिहे, तेणेव
For Private and Personal Use Only