________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
निरयावलियासु
- तए णं से सेणिए राया चेल्लणं देविं दोच्चं पि तच्चंपि एवं वयासी - किं णं अह देवाणुप्पिए, एयमहस्स नो अरिहे सवणयाए, जं णं तुमं एयम8 रहस्सी करेसि ?"
तए णं सा चेल्लणा देवी सेणिएणं रना दोच्चं पि 5 तच्चं पि एवं वुत्ता समाणी सेणियं रायं एवं वयासा-"नस्थि णं, सामी, से केइ अढे, जस्स णं तुब्मे अणरिहा सवणयाए, नो चेव णं इमस्ल अस्स सवणयाए । एवं खलु, सामी । ममं तस्स ओरालस्स [जाव] महासुमिणस्स तिण्हं मासाणं
बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूए 'धन्नाओ णं 10ताओ अम्मयाओ, जाओ णं तुम्भं उयरवलिमंसेहिं सोल्लएहिं य [जाव दोहलं विणेन्ति' । तए णं अहं, सामी, तसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा जाव झियामि " ॥
तए णं से सेणिए राया चेल्लणं देवि एवं वयासी-"मा णं तुमं, देवाणुप्पिए, ओहय [जाव] झियाहि । अहं णं तहा 15जत्तिहामि जहा णं तव दोहलस्स संपत्ती भविस्सइ" त्ति कट्ट चेल्लणं देवि ताहिं इट्ठाहिं कन्ताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मङ्गल्लाहिं मियमहुरसस्सिरीयाहि वग्गुर्हि समासासेइ । २ चेल्लणाए
देवीए अन्तियाओ पडिणिक्खमइ । २जेणेव बाहिरिया उव20ठाणसाला, जेणेव सीहासणे, तेणेव उवागच्छइ, २ त्ता
सीहासण वरंसि पुरत्थाभिमुहे निसीयइ, तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं उवोएहिं य, उप्पत्तियाए य वेणइयाए य कम्मियाए य परिणामियाए य परिणामेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई वा अविन्दमाणे 25ओहयमणसंकप्पे [जाव ] झियाइ ।
For Private and Personal Use Only