________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिवासु "खिप्पामेव, भो देवागुप्पिया, धम्मियं जाणप्पवरं जुत्तामेव उवहवेह" । उववित्ता [जाव] पञ्चप्पिणन्ति ।
तए णं सा काली देवी पहाया कयबलिकम्मा [जाव] अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं [जाव] मह5 त्तरगविन्दपरिक्खित्ता अन्तेउराओ निग्गच्छइ । २ जा जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ । २ धम्मियं जाणप्पवरं दुरूहइ । २ नियगपरियालसंपरिखुडा चम्पं नयरि मझमज्झेणं निग्गच्छइ । २
जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्छइ । २ छत्ताईए [जाव] 10धम्मियं जाणप्पवरं ठवेइ । २ धम्मियाओ जाणप्पवराओ
पञ्चोरुहइ । २ बहूहिं जाव खुज्जाहिं विन्दपरिक्खित्ता जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ । २ समणं भगवं महावीरं तिक्खुत्तो वन्दइ । ठिया चेव सपरिवारा सुस्सू
समाणी नमसमाणी अभिमुहा विणएणं पञ्जलिउडा पज्जु15वासइ ।
तए णं समणे भगवं [जाप] कालीए देवीए तीसे य महइमहालियाए, धम्मकहा भाणियव्वा, [जाव] समणोवासए वा समणोवासिया वा विहरमाणा आणांए आराहए भवइ ।
तए णं सा काली देवी समणस्स भगवओ महावीरस्स 20अन्तियं धम्मं सोचा निसम्म, [जाव] °हियया समणं भगवं तिक्खुत्तो, एवं वयासी-“एवं खलु, भन्ते, मम पुत्ते काले कुमारे तिहिं दन्तिसहस्सेहिं [जाव रहमुसलं संगामं ओयाए । से णं, भन्ते, किं जइस्सइ ? नो जइस्सइ, [जाव] काले णं कुमारे अहं जीवमाणं पासिज्जा ? ॥ ..
For Private and Personal Use Only