________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयं परिशिष्टम् महाबलजन्मादिवर्णनम्
[भगवतीसूत्रात्-११.११] तेणं कालेणं तेणं समएणं हथिगागपुरे नाम नगरे होत्था । वण्णओ । सहसम्बवणे उजाणे । वण्णओ । तत्थ णं हत्थिणागपुरे नगरे बले नाम राया होत्था ।वण्णओ। तस्स णं बलस्स रन्नो पभावई नामं देवो होत्था। सुकुमाल' । वण्णओ। जाव विहरह । तए णं सापभावई देवी अन्नया 5 कयाइ तंसि तारिसगंसि वासघरंसि अन्भिन्तरओ सचित्तकम्मे बाहिरओ दूमियघट्टम? विचित्तउल्लोगचिल्लियतले मणिरयणपणासियन्धयारे बहुसमसुविभत्तदेसभाए पञ्चवण्णसरससुरभिमुक्कपुष्कपुओवयारकलिए कालगुरुपवरकुंदुरुकतुरुक्कधूवमधमधन्तगन्धुदुयाभिरामे सुगन्धिवरग- 10 धिए गन्धवट्टिभूए तंसि तारिसगंसि सयणिजंसि सालिगणवट्टिए उभओविब्बोयणे दुहओ उन्नए मज्झे नयगम्भीरे गङ्गापुलणवालुयउद्दालसालिसए उचियखोमियदुगुल्लपट्टपडिच्छायणे सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइगरूयबूरनवणीयतुलफासे सुगन्धवरकुसुमचुण्णसयणो- 15
For Private and Personal Use Only